sri-Bagalamukhi-mahavidya-kavacham
English / हिन्दी

Sri Bagalamukhi Mahavidya
Kavacham

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ ह्लीं क्लीं ऐं 
        बगलमुख्यै गदाधरिन्यै 
        प्रेतासनाध्यसिन्यै स्वाहा
आत्मसाक्षात्कार प्राप्त्यर्थं
        तांत्रिक सुज्ञाना सिद्ध्यर्थं 
        श्री बगलामुखी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
        अष्टैश्वर्य प्राप्त्यर्थं 
        सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
        कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
        सर्व पीडा निवरनार्थं 
        परमानंद प्राप्ति सिद्ध्यर्थं 
        श्री बगलामुखी कवच स्तोत्रं करिष्ये
        

(जलं स्पृशतु)

श्री बगळामुखी महाविद्या कवचं पठनं

श्री भैरवि उवाचः
श्रुत्वाच बगला पूजां
            स्तोत्रं चापि महेश्वर ।
            इदानीं श्रोतुमिच्छामि
            कवचं वद मे प्रभो ।।
वैरिनाशकरं दिव्यं
            सर्वाऽशुभ विनाशनम् ।
            शुभदं स्मरणात् पुण्यं
            त्राहि मां दुःखनाशनं ।।
श्री भैरव उवाचः
कवचं श्रुणु वक्ष्यामि
            भैरवि प्राणवल्लभे ।
            पठित्वा धारयित्वा तु
            त्रैलोक्य विजयी भवेत् ।।
ॐ अस्य श्री बगळामुखी कवचस्य 
            नारद ऋषिः अनुष्टुप् छंदः
            श्री बगळामुखी देवता
            लं बीजं ॐ शक्तिः ऐं कीलकं  
            पुरुषार्थ चतुष्टय सिद्धये
            पाठे विनियोगः

कवचं प्रारंभः

शिरो मे बगळा पातु
            हृदयमेकाक्षरी परा ।
            ॐ ह्र्लीं ॐ मे ललाटे च
            बगळा वैरि नाशिनी ।।
गदाहस्ता सदा पातु
            मुखं मे मोक्ष दायिनी ।
            वैरि जिह्वाधरा पातु 
            कंठं मे बगळामुखी ।।
उदरं नाभि देशं च
            पातु नित्यं परात्परी ।
            परात्परी पातु मे
            गुह्यं पातु सुरेश्वरी ।।
हस्तौ चैव तथा पातु
            पर्वती परिपातु मे ।
            विवादे विषमे घोरे
            संग्रामे रिपु संकटे ।।
पीतांबरधरा पातु
            सर्वांगा शिव नर्तकी ।
            श्री विद्या समयं पातु
            मातंगी पूरिता शिवा ।।
पातु पुत्रं सुता श्चैव
            कळत्रं काळिका मम ।
            पातु नित्यं भ्रातरं मे
            पितरं शूलिनी सदा ।।
रन्ध्रेहि बगळा देव्याः
            कवचं मत् मुखोदितम् ।
            नवै देयं अमुख्याय
            सर्वसिद्धि प्रदायकम् ।।
बगळा पूर्वतो रक्षेत्
            आग्नेयं च गदाधरी ।
            पीतांबरा दक्षिणे च 
            स्तंभिनी चैव नैरृते ।।
जिह्वा कीलिन्यतो रक्षेत्
            पश्चिमे सर्वदा हि माम् ।
            वयव्ये च मदोन्मत्ता
            कौबेर्यां च त्रिशूलिनी ।।
ब्रह्मास्त्र देवता पातु 
            ऐशान्यां सततं मम ।
            संरक्षेत् मांतु सततं
            पाताळे स्तब्ध मात्रुका ।।
ऊर्ध्वं रक्षेन् महाकाळी
            जिह्वास्तंभन कारिणी ।
            एवं दशदिशो रक्षेत् 
            बगळा‌ सर्व सिद्धिदा ।।

इति श्री बगळामुखी कवच पठनं

फलशृति

पठनात् धारणात् तस्य
            पूजनात् वांछितं लभेत् ।
            वश्येचाकर्षणे चैव
            मारणे मोहने तथा ।।
महाभये विपत्तौ च
            पठेद्वा पाठयेत् तु यः ।
            तस्य सर्वार्थ सिद्धिः स्यात्
            भक्ति युक्तस्य पर्वति  ।।

इति श्री रुद्रयामले
श्री बगळामुखी कवचम् समाप्तं

Sri Bagalamukhi Mahavidya
Kavacham

Atha Sankalpaha :

Om Sri Dasa Mahavidyā Devatābhyo Namaha
Om Hleem Kleem Aim Bagalamukhyai Gadā Dharinyai Pretāsanā Dhyāsinyai Swāhā
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha
Atmasakshatkara Praptyardham,
        Tantrika Sugnana Sidhyardham,
        Sri Bagalamukhi Mahadevi Sheegra Kataksha Siddhyardham,
        Ashtaishwarya Praptyardham,
        Sarvābhishta Prapti Siddhyardham
        Kashta nashta dukha Bhaya Shatru Vinashanardham 
        Sarvapeeda Nivaranardham
        Paramānanda Prāpti Siddhyardham
        Sri Bagalamukhi Kavacham Karishye.

Take some water in a glass and touch the water.

Atha Sri Bagalamukhi Kavacha Paṭhanam

Sri Bhairavi Uvacha Ha

Shrutvā Cha Bagalā Pujām
        Stotram Chāpi Maheswara ।
        Idānim Shrotumichchāmi
        Kavacham Vada Mey Parabho ।।
        
Vairināshakaram Divyam
        Sarvā Shubha Vināshanam |
        Shubhadam Smaranāt Punyam
        Trāhi Mām Dukhanashanam ।।
        

Sri Bhairava Uvacha Ha

Kavacham Shrinu Vakshyāmi
        Bhairavi Prānavallabhe ।
        Paṭhitvā Dhārayitvā Tu
        Trailokya Vijayi Bhavet ।।
        
Om Asya Sri Bagalamukhi Kavachasya
        Narada Rishihi Anustup Chandaha
        Sri Bagalāmukhi Devatā
        Lam Beejam Om Shakthihi Aim Keelakam
        Purushārtha Chatushṭaya Siddhaye
        Pāṭhe Viniyogaha
        

Kavacham Prarambhaha

 Shirome Bagalā Pātu
        Hridayamekākshari Parā ।
        Om Hrleem Om Mey Lalāṭecha 
        Bagalā Vairi Nāshini ।।
        
 Gadāhastā Sadā Pātu
        Mukham Me Moksha Dāyini ।
        Vairi Jihvādharā Pātu
        Kanṭham Me Bagalāmukhi ।।
        
Udaram Nābhi Desham Cha 
        Pātu Nityam Parātpari ।
        Sarveswari Pātu Mey 
        Guhyam Pātu Sureswari ।।
        
Hastau Chaiva Tathā Pātu
        Pāvati Paripātu Mey ।
        Vivāde Vishame Ghore
        Sangrāme Ripu Sankaṭe ।।
        
 Pitāmbaradharā Pātu
        Saravāngā Shiva Nartaki ।
        Sri Vidyā Samayam Pātu
        Matangi Poorita Shiva ।।
        
 Pātu Putram Sutā Shchaiva
        Kalatram Kalikā Mama ।
        Pātu Nityam Bhrātaram Mey
        Pitaram Shoolini Sadā ।।
        
Randhrehi Bagalā Devyāha
        Kavacham Mat Mukhoditam ।
        Navai Deyam Amukhyāya
        Sarvasiddhi Pradāyakam ।।
        
Bagalā Puravato Rakshet
        Āgneyamcha Gadadhari ।
        Pitāmbarā Dakshinecha
        Stambhini Chaiva Nairrute ।।
        
 Jihvā Keelinyato Rakshet
        Pashchime Sarvadā Hi Mām ।
        Vayavye Cha Madonmattā
        Kauberyām Cha Trishulini ।।
        
 Brahmāstra Devatā Pātu
         Aishanyām Satam Mama ।
         Samrakshetmāmtu Satatam
         Pātāle Stabdha Mātrikā ।।
        
Urdhwam Rakeshen Mahākāli
        Jihvāstambana Kārini ।
        Evam Dashadisho Rakshet
        Bagalā Sarva Siddhidā ।।
        

Iti Sri Bagalamukhi Kavacha Paṭanam

Phalashruti

Paṭhanāt Dhāranāt Tasya
        Pujanāt Vānchitam Labhet ।
        Vashyechākarshane Chaiva
        Mārane Mohane Tathā ।।
        
 Mahabhaye Vippattau Cha
        Paṭhedwā Pāṭhayet Tu Yaha ।
        Tasya Sarvārtha Siddhih Syāt
        Bhakti Yuktasya Pārvati ।।
        

Iti Sri Rudrāyāmale Sri Bagalamukhi Kavacham Sampoornam.

Sri Bagalamukhi Mahavidya Anushtanam