Bagalamukhi-hridayam

Sri Bagalamukhi Mahavidya
Hridayam

English / हिन्दी

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ ह्लीं क्लीं ऐं 
        बगलमुख्यै गदाधरिन्यै 
        प्रेतासनाध्यसिन्यै स्वाहा
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं
        तांत्रिक सुज्ञाना सिद्ध्यर्थं 
        श्री बगळामुखी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
        अष्टैश्वर्य प्राप्त्यर्थं 
        सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
        कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
        सर्व पीडा निवरनार्थं 
        परमानंद प्राप्ति सिद्ध्यर्थं 
        श्री बगळामुखी हृदय स्तोत्रं करिष्ये

(जलं स्पृशतु)

अथ श्री बगळामुखी हृदय स्तोत्र पठनं

मूल मन्त्र जपं

ॐ ह्लीं क्लीं ऐं 
        बगलमुख्यै गदाधरिन्यै 
        प्रेतासनाध्यसिन्यै स्वाहा 

यह बगलामुखी का मूल मंत्र है। वह गदा पहनती है और एक शव पर खड़ी होती है। ब्रह्मा, विष्णु, रुद्र और महेश्वर उनके सिंहासन के चार पैर हैं, सदा शिव उनके गद्द हैं।

इति मन्त्रं जपित्वा पुनः पूर्ववत् 
        हृदयादि षडंगन्यासं कृत्वा 
        स्तोत्रं पठेत् 

पहेले रुष्यादिन्यासं, करन्यासं, हृदयन्यासं कि अनुष्ठान् करे, फिर मूल मंत्र का जाप करे, और इस हृदय मालामन्त्रं कि पठन् करे ।

अथ ऋषिन्यासः

ॐ अस्य श्री बगळामुखी
            हृदयमाला मन्त्रस्य 
            नारद ऋषिः अनुष्टुप् छंदः
            श्री बगळामुखी देवता ह्लीं बीजं 
            क्लीं शक्तिः ऐं कीलकं  
            श्री बगळामुखी प्रसाद सिद्ध्यर्थे 
            पाठे विनियोगः
ॐ श्री नारद ऋषये नमः शिरसि

Touch the top of your head.

ॐ अनुष्टुप् छन्दसे नमः मुखे

Touch your face.

ॐ श्री बगळामुख्यै देवतायै नमः हृदये

Touch your heart.

ॐ ह्लीं बीजाय नमःगुह्ये

Touch your genital location.

ॐ क्लीं शक्तये नमःपादयोः

Touch your feet.

ॐ ऐं कीलकाय नमः सर्वांगे

Touch every part of your body.

इति ऋषिन्यासः

अथ करन्यासः

 ह्लीं अनुगुष्ठाभ्यां नमः

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

 क्लीं तर्जनीभ्यां नमः

Repeat the same movement as explained above.

 ऐं मध्यमाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and middle fingers.

 ह्लीं अनामिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and ring fingers.

 क्लीं कनिष्ठिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and little fingers.

 ऐं करतलकरप्रुष्टाभ्यं नमः

Meet your right and left hands such that the right one should be on the left, and massage each other.

इति करन्यासः

अथ हृदयन्यसः

 ह्लीं हृदयाय नमः

Touch the heart chakra with your right hand.

 क्लीं शिरसे स्वाहा

Touch the top of your head with your right hand.

 ऐं शिखायै वषट्

Touch the back of your head with your hand and make a round about and clap.

 ह्लीं कवचाय हुं

Touch your ears with two hands crossed.

 क्लीं नेत्रत्रया यौषट्

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

 ऐं अस्त्राय फट्

Touch in between your chest with your hand and clap.

इति हृदयन्यसः

ध्यानं

पीतांबरां पीतमाल्यां
            पीताभरण भूषिताम् ।
            पीतकंज पद द्वंद्वां
            बगळां चिंतयेऽनिशम् ।।
इति ध्यात्वा पंचमुद्रया
            संपूज्य पीत शंखगदाहस्ते ।
            पीत चन्दनचर्चिते बगळे मे
            वरंदेहि शत्रु संघ विदारिणि ।।
 वन्देऽहं बगळां देवीं
            पीतभूषण भूषितां ।
            तेजोरूप मयीं देवीं
            पीत तेजः स्वरूपिणीम् ।।
गदाभ्रमण भिन्नाभ्रां 
            भ्रुकुटी भीषणाननां ।
            भीषयंतीं भीमशत्रून्
            भजे भक्तस्य भव्यदाम् ।।
पूर्णचन्द्र समानास्यां
            पीत गंधानुलेपनां ।
            पीतांबर परीधानां
            पवित्रामाश्रयाम्यहम् ।।
पालयन्ती मनुपदं
            प्रसमीक्ष्या वनीतले ।
            पीताचार रतां भक्तां तां
            भवानीं भजाम्यहम् ।।
पीत पद्म पद द्वंद्वां
            चंपकारण्य वासिनीं ।
            पीतावतंसां परमां
            वन्दे पद्मज वन्दिताम् ।।
लसच्चारु शिंजत् सुमंजीर पादां
            चलत् स्वर्ण कर्णावतं साचितास्यां ।
            वलत्पीत चन्द्राननां चन्द्र वन्द्यां
            भजे पद्मजाद्यैः लसत् पाद पद्माम् ।।
सुपीताभयामालाया पूतमन्त्रं
            पठंते जपंतो जयं संलभंते ।
            रणे राग रोषा प्लुतानां रिपूणां
            विवादे बलाद् वैरकृद्धाम मातः ।।
भजेत् पीत भास्वत् प्रभा हस्कराभां
            गदाशिंजित अमित्रगर्वां गरिष्ठाम् ।
            गरीयोगुणागार गात्रां गुणाढ्यां
            गणेशादि गम्यां श्रये निर्गुणाढ्याम् ।।
जना ये जपंत्युग्र बीजं
            जगत्सु परं प्रत्यहं ते
            स्मरंतः स्वरूपं ।
            भवेद् वादिनां वाञ्मुख स्तंभ आद्ये  
            जयोजायते जल्पतामाशु तेषाम् ।।
तव ध्याननिष्ठा प्रतिष्ठात्म प्रज्ञा 
            वतां पादपद्मार्चने प्रेमयुक्ताः ।
            प्रसन्नानृपाः प्राकृताः पंडितावा
            पुराणादि गाथा सुतुल्याभवंति ।।
नमामस्ते मातः
            कनक कमनीयांघ्रि
            जलजं वलद् विद्युद् वर्णां
            घनतिमिर विध्वंस करणं ।
            भवाध्भौ मग्नानां तरणकरणं
            सर्वशरणं प्रपन्नानां मातर् जगति
            बगळे दुःख दमनम् ।।
ज्वल ज्ज्योत्स्ना रत्नाकर
            मणि विषक्तांघ्रि भवनं
            स्मरामस्तेधाम स्मरहर
            हरींद्रेंदु प्रमुखैः ।
            अहोरात्रं प्रातः प्रणय नवनीयं
            सुविशदं परं पीताकारं परचित
            मणिद्वीप वसनम् ।।
वदामस्ते मातः श्रुति मुखकरं
            नामललितं लसन् मात्रावर्णं
            जगति बगळेति प्रचरितं ।
            चलंतः तिष्ठंतो वयं
            उपविशंतोऽपि शयने 
            भजामोयत् श्रेयो
            दिवि दुरवलभ्यं दिविषदाम् ।।
पदार्चायां प्रीतिः
            प्रतिदिनमपूर्वा प्रभवतु
            यथाते प्रासन्नं प्रतिफल
            मपेक्ष्य प्रणमतां ।
            अनल्पं तन्मातः भवति भृतभक्त्या
            भवतु नो दिशाऽतः सद् भक्तिं भुवि 
            भगवतां भूरि भवदाम् ।।
मम सकल रिपूणां वाञ्मुखे
            स्तंभयाशु भगवति रिपुजिह्वां
            कीलय प्रस्थतुल्यां ।
            व्यवसित खलबुद्धिं नाशयाशु
            प्रगल्भां मम कुरु बहुकार्यं
            सत् कृपेऽम्ब प्रसीद ।। 
व्रजतु मम रिपूणां 
            सद्मनि प्रेतसंस्था करधृत गदयातां
            घातयित्वा शुरोषात् ।
            सधन वसन ध्यानं सद्मतेषां
            प्रदह्य पुनरपि बगळे त्वं
            स्वस्थतां याहि शीघ्रम् ।।
 करधृत रिपुजिह्वा पीडनस्य ग्रहस्तां
            पुनरपि गदया तां
            ताडयंतीं सुतंत्रां ।
            प्रणत सुर गणानां पालिकां
            पीतवस्त्रां बहुबल बगळां तां
            पीतवस्त्रां नमामः ।।
हृदय वचनाकायैः
            कुर्वतां भक्तिपुंजं प्रकटित
            करुणार्द्रां प्रीणती जल्पतीति ।
            धनमध बहुधान्यं
            पुत्र पौत्रादि वृद्धिं सकलमपि किमेभ्यो 
            देयमेवं त्ववश्यम् ।।
तव चरण सरोजं सर्वदा सेव्यमानं
            द्रुहिण हरि हराद्यैः
            देवबृंदैः शरण्यं ।
            मृदुमपि शरणं ते शर्मदं
            सूरिसेव्यं वयमिह करवामो
            मातरेतद् विधेयम् ।।

फलशृति

बगळा हृदयस्तोत्र
            मिदं भक्ति समन्वितः ।
            पठेद्यो बगळातस्य 
            प्रसन्ना भक्तिदा भवेत् ।।
पीतध्यान परोभक्तो
            यः श्रृणोत्य विकल्पतः ।
            निष् कल्मषो भवेत् मर्त्यो
            मृतो मोक्षमवाप्नुयात् ।।
आश्वीजस्य सितेपक्षे
            महाष्टम्यां दिवानिशं ।
            यस् त्विदं पठते प्रेम्णा
            बगळा प्रीतिमेतिहि ।।
देव्यालये पठन् मर्त्यो
            बगळां ध्यायतीश्वरीं ।
            पीतवस्त्रावृतो यस्तु
            तस्यनश्यंति शत्रवः ।।
पीताचाररतो नित्यं
            पीतभूषां विचिंतयन् ।
            बगळायाः पठेत् नित्यं
            हृदयस्तोत्र मुत्तमम् ।।
नकिंचित् दुर्लभं तस्य
            दृश्यते जगती तले ।
            शत्रवो ग्लानिमायांति
            तस्य दर्शनमात्रतः ।।

इति श्री विद्धेश्वर तंत्रे उत्तरखंडे श्री बगळा पटले श्री बगळा हृदय स्तोत्र पठनं संपूर्णम्

ॐ । ह्लीं ।

Atha Sankalpaha :

Om Sri Dasa Mahāvidyā Devatābhyo Namaha
Om Hleem Kleem Aim 
            Bagalāmukhyai Gadādhārinyai 
            Pretāsanā Dhyasinyai Swāhā
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha Om
Atmasakshatkara Praptyardham,
            Tantrika Sugnana Sidhyardham,
            Sri Bagalamukhi Mahādevi Sheegra Katāksha Siddhyardham,
            Ashtaishwarya Prāptyardham,
            Sarvaabhishta Prāpti Siddhyardham
            Kashta Nashta Dukha Bhaya Shatru Vināshanārdham 
            Sarvapida Nivaranārdham
            Paramānanda Prāpti Siddhyardham
            Sri Bagalamukhi Hridaya Stotram Karishye.

Take some water in a glass and touch the water.

Atha Sri Bagalamukhi Hridaya Stotra Paṭhanam

Moola Mantra Chanting

Om Hleem Kleem Aim 
        Bagalāmukhyai Gadādhārinyai 
        Pretāsanā Dhyasinyai Swāhā

This is the Moola Mantra of Bagalamukhi. She wears a gada and stands on a corpse. Brahma, Vishnu, Rudra, and Maheswara are the four legs of her simhasan, with Sada Shiva as her matress.

Iti Mantram Japitvā Punaha Poorvavat 
        Hridayādi Shaḍanganayāsam Kritvā
        Stotram Paṭhet

Perform Rishinyāsam, Karanyāsam, Hridayanyāsam, chant Moola mantra and then recite this Hridayam.

Atha Rishinyāsaha

Om Asya Sri Bagalāmukhi 
            Hridayamāla Mantrasya
            Narada Rishi Hi Anusṭup Chandaha
            Sri Bagalamhkhi Devatā Hleem Beejam
            Kleem Shaktihi Aim Keelakam
            Sri Bagalamukhi Prasāda Siddhyarthe 
            Pāṭhe Viniyogaha

Om Sri Narada Rishaye Namah Shirasi

Touch the top of your head.

Om Anustup Chandhase Namah Mukhe

Touch your face.

Om Bagalamukhyai Devatāyai Namah Hridaye

Touch your heart.

Om Hleem Beejāya Namah Guhye

Touch your navel location.

Om Kleem Shaktaye Namah Padayoh

Touch your feet.

Om Aim Hreem Keelakāya Namah Sarvange

Touch every part of your body.

Iti Rishinyāsaha

Atha Karanyāsaha

Om Hleem Angusṭābhyām Namaha

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

Om Kleem Tharjanibhyām Namaha

Repeat the same movement as explained above.

Om Aim Madhyamābhyām Namaha

Repeat the same movement as explained above, this time with your thumb and middle fingers.

Om Hleem Anamikābhyām Namaha

Repeat the same movement as explained above, this time with your thumb and ring fingers.

Om Kleem Kanisṭikābhyām Namaha

Repeat the same movement as explained above, this time with your thumb and little fingers.

Om Aim Karatalakara Prushtābhyām Namaha

Meet your right and left hands such that the right one should be on the left, and massage each other.

Iti Karanyāsaha

Atha Hridayanyāsaha

Om Hleem Hridayāya Namaha

Touch the heart chakra with your right hand.

Om Kleem Shirasey  Swaha

Touch the top of your head with your right hand.

Om Aim Shikāyai Vashaṭ

Touch the back of your head with your hand and make a round about and clap.

Om Hleem Kavachāya Hum

Touch your ears with two hands crossed.

Om Kleem Netratrayāyayaushaṭ

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

Om AimAstrāya Phaṭ

Touch in between your chest with your hand and clap.

Iti Hridayanyāsaha

Dhyanam

Pitāmbarām Pitamālyām
            Pitābharana Bhusitām ।
            Pitakanja Pada Dwandwām
            Bagalām Chintaye Nisham ।।
Iti Dhyātwā Pancha Mudrayā
            Sampujyā Pita Shankhagadāhaste ।
            Pita Chandanacharchite Bagale Me
            Varamdehi Shatrusangha Vidārini ।।
  Vandeham Bagalām Devim
            Pitabhushana Bhushitām ।
            Tejoroopa Mayim Devim
            Pita Tejah Swaroopinim ।।
Gadābhramana Bhinnāmbhrām
            Bhrukutibheeshanānanām ।
            Bheeshayantim Bheemashatrun 
            Bhaje Bhaktasya Bhavyadām ।।
Poornachandra Samānāsyām
            Pita Gandhānulepanām ।
            Pitāmbara Paridhānām
            Pavitrāmāshrayā Myaham ।।
Pālayanti Manupadam
            Prasamikshyā Vanitale ।
            Pitāchāra Ratām Bhaktām Tām
            Bhavānim Bhajāmyaham ।।
Pita Padma Pada Dwandwām
            Champakāranya Vasinim ।
            Pitāvatamsām Paramām
            Vande Padmaja Vanditām ।।
Lasachchāru Shimjat Sumanjeera Pādām
            Chalat Swarna Karnāvatam Sānchitāsyām ।
            Valatpita Chandrānanām Chandravandyām
            Bhaje Padmajādyai Hi Lasat Pāda Padmām ।।
Supitābhayāmālāyā Pootamantram
            Paṭhante Japamto Jayam Samlabhante ।
            Rane Rāga Roshā Plutānām Ripoonām
            Vivāde Balād Vairakriddhāma Mātah ।।
Bhajet Pita Bhāsvat Prabhā Haskarābhām
            Gadā Shimjita Amitragarvām Garishṭham ।
            Gariyogunāgāra Gātrām Gunāḍhyāam
            Ganeshādi Gamyām Shraye Nirgunāḍhyām ।।
Janā Ye Japamtyugra Beejam
            Jagatsuparam Pratyaham Te
            Smarantah Swaroopam ।
            Bhaved Vādinām Vangmukha Stambha Ādye 
            Jayojāyathe Jalpatāmāshu Teshām ।।
Tava Dhyananishṭhā Pratisṭhātmapragnyā
            Vatām Pādapadmārchane Premayuktāha ।
            Prasannānripāha Prakritāha Panḍitāvā 
            Purānādi Gāthā Sutulyābhavanti ।।
Nāmāmaste Mātaha
            Kanaka Kamaniyānghri 
            Jalajam Valad Vidyud Varnām
            Ghanatimira Vidhwamsa Karanam ।
            Bhavābdhau Magnānām Taranakaranam
            Sarvasharanam Prapannānām Matarjagati
            Bagale Dukha Damanam ।।
Jwala Jyostnā Ratānakara
            Mani Vishaktānghri Bhavanam
            Smarāmastedhāma Smarahara 
            Haridrendu Pramukhai Hi ।
            Ahorātrām Prātah Pranaya Navaniyam 
            Suvishadam Param Pitākāram Parachita
            Manidweepa Vasanam ।।
 Vadāmaste Mātaha Shruti Mukhakaram
            Namalalitam Lasan Mātrāvarnam 
            Jagati Bagaleti Pracharitam ।
            Chalantah Tishṭhanto Vayam
            Upavishantopi Shayane
            Bhajāmoyat Shreyo
            Divi Duravalabhyam Divishadām ।।
Padārchāyām Preetihi
            Pratidinamāpoorvā Prabhavathu
            Yethāte Prāsannam Pratiphala 
            Mapekshya Pranamatām ।
            Analpam Tanmātaha Bhavati Bhritabhaktyā 
            Bhavatu No Dishātaha Sadbhaktim Bhuvi 
            Bhagavatām Bhoori Bhavadām ।।
Mama Sakala Ripoonām Vangmukhe 
            Stambhayāshu Bhagavati Ripujihvām 
            Keelaya Prasthatulyām ।
            Vyavasita Khalabuddhim Nāshayāshu
            Pragalbhām Mama Kuru Bahukāryam
            Satkrupemba Praseeda ।।
Vrajatu Mama Ripoonām
            Sadmani Pretasamsthā Karadhrita Gadayātām 
            Ghātayitvā Shuroshāt ।
            Sadhana Vasana Dhānyam Sadmateshām
            Pradahya Punarapi Bagale Tvam 
            Swasthatām Yāhi Sheeghram ।।
Karadhrita Ripujihvā Peeḍanyasya Grahastām
            Punarapi Gadayā Tām
            Tāḍayanteem Suntantrām ।
            Pranata Sura Ganānām Pālikām
            Pitavastrām Bahubala Bagalām Tām
            Pitavastrām Namāmaha ।।
 Hridaya Vachanākāyaihi 
            Kurvatām Bhaktipumjam Prakaṭita
            Karunādrām Preenati Jalpatiti ।
            Dhanamadha Bahudhānyam
            Putra Pautrādi Vriddhim Sakalamapi Kimebhyo
            Dayamevam Tvavashyam ।।
Tavacharana Sarojam Sarvadā Sevya Mānam
            Druhina Hari Harādyaihi 
            Devabrindaihi Sharanyam ।
            Mrudumapi Sharanam Te Sharmadam
            Soorisevyam Vayamiha Karavāmo 
            Mātaretad Vidheyam ।।

Phalashrutihi

Bagalā Hridayastotra
            Midam  Bhakti Samanvitaha ।
            Paṭhedyo Bagalātasya
            Prasannā Bhaktidā Bhavet ।।
Pitadhyāna Parobhakto
            Yah Shrunotya Vikalpataha ।
            Nishkalmasho Bhavet Martyo
            Mrito Mokshamavāpnuyāt ।।
Āshwijasya Sitepakshe
            Mahāsṭamyām Divānisham ।
            Yastvidam Paṭhate Premnā
            Bagalā Preetimetihi ।।
 Devyālaye Paṭhan Martyo
            Bagalām Dhyāyatiwarim ।
            Pitavastrāvrito Yastu
            Tasyanashyanti Shatravaha ।।
Pitāchārarato Nityam
            Pitabhushām Vichintayan ।
            Bagalāyāh Paṭheth Nityam
            Hridayastotra Muttamam ।।
Nakinchit Durlbham Tasya
            Drishyate Jagati Tale ।
            Shatravo Glānimāyānti
            Tasya Darshanamātrataha ।।

Iti Sri Viddheswara Tantre Uttara Khande Sri Bagalā Paṭhale Sri Bagalā Hridaya Stotra Paṭhanam Sampoornam

Om! Hleem!


Sri Bagalamukhi Mahavidya Anushtanam