sri-bagalamukhi-mahavidya-Ashtottaram
English / हिन्दी

Sri Bagalamukhi Mahavidya
Ashtottaram

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ ह्लीं क्लीं ऐं 
        बगलमुख्यै गदाधरिन्यै 
        प्रेतासनाध्यसिन्यै स्वाहा
आत्मसाक्षात्कार प्राप्त्यर्थं
          तांत्रिक सुज्ञाना सिद्ध्यर्थं 
          श्री बगलामुखी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
          अष्टैश्वर्य प्राप्त्यर्थं 
          सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
          कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
          सर्व पीडा निवरनार्थं 
          परमानंद प्राप्ति सिद्ध्यर्थं 
          श्री बगलामुखी अष्टोत्तर शतनाम स्तोत्रं करिष्ये
          

(जलं स्पृशतु)

अथ श्री बगलामुखी अष्टोत्तर शतनाम स्तोत्र पठनं

ब्रह्मास्त्ररूपिणी देवी
            माता श्रीबगळामुखी ।
            चिच्चक्तिः ज्ञानरूपा च
            ब्रह्मानंद प्रदायिनी ।।
महाविद्या महालक्ष्मीः 
            श्रीमत् त्रिपुरसुन्दरी ।
            भुवनेशी जगन्माता
            पार्वती सर्वमंगळा ।।
ललिता भेरवी शांता 
            अन्नपूर्णा कुलेश्वरी ।
            वाराही छिन्नमस्ता च 
            तारा काळी सरस्वती ।।
जगत्पूज्या महामाया
            कामेशी भगमालिनी ।
            दक्षपुत्री शिवांकस्था 
            शिवरूपा शिवप्रिया ।।
सर्व संपत्करी देवी 
            सर्वलोक वशंकरी ।
            वेदविद्या महापूज्या
            भक्ताद्वेषी भयंकरी ।।
स्तंभरूपा स्तंभिनी च
            दुष्ट स्तंभन कारिणी ।
            भक्तप्रिया महाभोगा
            श्रीविद्या ललितांबिका ।।
मैनापुत्री शिवानंदा
            मातंगी भुवनेश्वरी ।
            नारसिंही नरेन्द्रा च 
            नृपाराध्या नरोत्तमा ।।
नागिनी नागपुत्री च
            नगराजसुता उमा ।
            पीतांबा पीतपुष्पा च 
            पीतवस्त्रप्रिया शुभा ।।
पीतगंधप्रिया रामा
            पीतरत्नार्चिता शिवा ।
            अर्थचन्द्रधरी देवी
            गदामुद्गर धारिणी ।।
सावित्री त्रिपदा शुद्धा
            सद्योराग विवर्धिनी ।
            विष्णुरूपा जगन्मोहा 
            ब्रह्मरूपा हरिप्रिया ।।
रुद्ररूपा रुद्रशक्तिः 
            चिन्मयी भक्तवत्सला ।
            लोकमाता शिवा संध्या 
            शिवपूजन तत्परा ।।
धनाध्यक्षा धनेशी च
            धर्मदा धनदा धना ।
            चंडदर्पहरी देवी
            शुंभासुर निबर्हिणी ।।
 राजराजेश्वरी देवी
            महिषासुर मर्दिनी ।
            मधुकैटभ हन्त्री च
            रक्तबीज विनाशिनी ।।
धूम्राक्ष दैत्य हन्त्री च 
            भंडासुर विनाशिनी ।
            रेणुपुत्री महामाया 
            भ्रामरी भ्रमरांबिका ।।
ज्वालामुखी भद्रकाळी 
            बगळा शत्रुनाशिनी ।
            इन्द्राणी इन्द्र पूज्या च
            गुहमाता गुणेश्वरी ।।
वज्रपाशधरा देवी 
            जिह्वामुद्गर धारिणी ।
            भक्तानन्दकरी देवी 
            बगळा परमेश्वरी ।।
अष्टोत्तर शतं नाम्नां 
            बगळायास्तु यः पठेत् ।
            रिपुबाधा विनिर्मुक्तः 
            लक्ष्मी स्थैर्यमवाप्नुयात् ।।
 भूतप्रेत पिशाचाश्च 
            ग्रहपीडा निवारणम् ।
            राजानो वशमायांति
            सर्वैश्वर्यं च विंदति ।।
नानाविद्यां च लभते 
            राज्यं प्राप्नोति निश्चितं ।
            भुक्ति मुक्ति मवाप्नोति 
            साक्षात् शिवसमो भवेत् ।।

इति रुद्र यामिळे सर्वसिद्धिप्रद श्री बगळाष्टोत्तर शतनाम स्तोत्रं समाप्तम्

Sri Bagalamukhi Mahavidya
Ashtottaram

Atha Sankalpaha :

Om Sri Dasa Mahāvidyā Devatābhyo Namaha
Om Hleem Kleem Aim 
            Bagalāmukhyai Gadādhārinyai 
            Pretāsanā Dhyāsinyai Swāha
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha Om
Atmasakshatkara Praptyardham,
            Tantrika Sugnana Siddhyardham,
            Sri Bagalamukhi Mahādevi Sheeghra Kataksha, Siddhyardham,
            Ashtaishwarya Prāptyardham,
            Sarvābhishta Prāpti Sidhyardham
            Kashta Nashta Dukha Bhaya Shatru Vinashanārdham 
            Sarvapidā Nivaranārdham
            Paramānanda Prāpti Siddhyardham
            Sri Bagalamukhi Ashtottara Shatanāma Stotram Karishye.

Take some water in a glass and touch the water.

Atha Sri Bagalamukhi Ashtottara Shata Namastotram

 Brahmāstraroopini Devi
            Mata Sri Bagalamukhi ।
            Chichchakthihi Gananaroopā Cha 
            Brahmānanda Pradāyini ।।
            
Mahavidyā Mahalakshmihi
            Srimat Tripurasundari ।
            Bhuvaneshi Jaganmātā 
            Pārvati Sarvamangalā ।।
            
 Lalitā Bhairavi Shantā
            Annapurnā Kuleswari ।
            Vārāhi Chinnamastā Cha
            Tārā Kali Saraswati ।।
            
Jagatpujyā Mahāmāyā
            Kāmeshi Bhagamalini ।
            Dakshaputri Shivāmkastthā
            Shivaroopā Shivapriyā ।।
            
Sarva Sampatkari Devi
            Sarvaloka Vashankari ।
            Vedavidyā Mahapujyā
            Bhaktādweshi Bhayankari ।।
            
 Stambharoopā Stambhini Cha
            Dushṭa Stambahna Kārini ।
            Bhaktapriyā Mahabhogā
            Srividyā Lalitambikā ।।
            
 Maināputri Shivānandā
            Mātangi Bhuvaneswari । 
            Nārasimhi Narendra Cha  
            Nriparādhya Narottamā ।।
            
Nāgini Nāgaputri Cha
            Nāgarajasuta Uma ।  
            Pitāmbā Pitapushpā Cha
            Pitavastrapriyā Shubhā ।।
            
Pitagandhapriyā Rāmā
            Pitaratanārchitā Shivā ।
            Arthachandradhari Devi
            Gadamudgara Dharini ।।
            
Savitri Tripadā Shuddhā
            Sadyorāga Vivardhini ।
            Vishnuroopā Jaganmohā
            Brahmaroopā Haripriyā ।।
            
Rudraroopā Rudrashaktihi
            Chinmayi Bhaktavatsalā ।
            Lokamatā Shivā Sandhyā
            Shivapoojana Tatparā ।।
            
Dhanadyakshā Dhaneshi Cha
            Dharmadā Dhanadā Dhanā ।
            Chanḍadarpahari Devi
            Shumbasura Nibarhini ।।
            
 Rājarājeswari Devi 
            Mahishāsura Mardini ।
            Madhukaitabha Hantri Cha
            Raktabeeja Vinashini ।।
            
 Dhumrākshā Daityahantri Cha
            Bhanḍāsura Vinashini ।
            Renuputri Mahāmāyā
            Bhrāmari Bhramarambikā ।।
            
Jwālāmukhi Bhadrakali
            Bagalā Shatrunāshini ।
            Indrāni Indra Poojyā Cha
            Guhamātā Guneswari ।।
            
Vajrapāshadharā Devi
            Jihvāmudgara Dhārini ।
            Bhaktānandakari Devi
            Bagalā Parameswari ।।
            
Ashṭottara Shatam Nāmnām
            Bagalāyāstu Yeh Paṭhet ।
            Ripubadhā Vinirmuktaha
            Lakshmi Sthairyamavāpnuyāt ।।
            
Bhutapreta Pishāchāshcha
            Grahapeeḍā Nivāranam ।
            Rājāno Vashamāyānti
            Sarvaishwaryam Cha Vindati ।।
            
Nānāvidyām Cha Labhate 
            Rajyam Prāpnoti Nishchitam ।
            Bhukti Mukti Mavapnoti
            Sakshat Shivasamo Bhavet ।।
            

Iti Rudrayāmile Sarvasiddhiprada Sri Bagālamukhi Ashtottara Shata Nāma Stotram Samāptam.

Sri Bagalamukhi Mahavidya Anushtanam