tripura bhairavi-hridayam

Sri Tripura Bhairavi Mahavidya
Hridayam

English / हिन्दी

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
हस्रौं हसलरीं ह्रस्रौं ऐं क्लीं सौं
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं
          तांत्रिक सुज्ञाना सिद्ध्यर्थं 
          श्री त्रिपुर भैरवी शीघ्र कटाक्ष सिद्ध्यर्थं
          अष्टैश्वर्य प्राप्त्यर्थं 
          सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
          कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
          सर्व पीडा निवरनार्थं 
          परमानंद प्राप्ति सिद्ध्यर्थं 
          श्री त्रिपुर भैरवी हृदय स्तोत्रं करिष्ये

(जलं स्पृशतु)

अथ श्री त्रिपुर भैरवी हृदय स्तोत्र पठनं

मेरौ गिरिवरे गौरी 
            शिवध्यान परायण ।
            पार्वती परि पप्रच्छ 
            परानुग्रह वांछय ।।
श्री पार्वत्युवाच
भगवान त्वत् मुखांभोजात्
            श्रुताधर्मान् अनेकशः । 
            पुनः श्रोतुं समिच्छामि 
            भैरवी स्तोत्रमुत्तमं ।।
श्री शंकर उवाच
शृणुदेवी प्रवक्ष्यामि 
            भैरवी ह्रिदयाह् वयं ।
            स्तोत्रंतु परमं पुण्यं 
            सर्व कल्याणकारकम् ।।
यस्य श्रवणमात्रेण
            सर्वाभीष्टं भवेत् ध्रुवं ।
            विना ध्यानादिना वापि 
            भैरवी परितुष्यति ।।
ॐ अस्य श्री भैरवी हृदय मंत्रस्य 
            दक्षिणामूर्ति: ऋषिः    
            पंक्तिः छंदः 
            भयविध्वंसिनी भैरवी देवता 
            हकारो बीजं रीं शक्तिः रैः कीलकं 
            सर्व भयविध्वंसनार्थे 
            पाठे विनियोगः 

अथ करन्यासः

 ह्रीं  अनुगुष्ठाभ्यां नमः
            

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

 श्रीं तर्जनीभ्यां नमः

Repeat the same movement as explained above.

 ऐं मध्यमाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and middle fingers.

 ह्रीं अनामिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and ring fingers.

 श्रीं कनिष्ठिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and little fingers.

 ऐं करतलकरप्रुष्टाभ्यं नमः

Meet your right and left hands such that the right one should be on the left, and massage each other.

इति करन्यासः

अथ हृदयन्यसः

 ह्रीं हृदयाय नमः

Touch the heart chakra with your right hand.

 श्रीं शिरसे स्वाहा

Touch the top of your head with your right hand.

 ऐं शिखायै वषट्

Touch the back of your head with your hand and make a round about and clap.

 ह्रीं कवचाय हुं

Touch your ears with two hands crossed.

 श्रीं नेत्रत्रया यौषट्

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

 ऐं अस्त्राय फट्

Touch in between your chest with your hand and clap.

इति हृदयन्यसः

ध्यानं

देवैः ध्येयां त्रिनेत्रामसुरभट    
            घनारण्य घोराग्निरूपां
            रौद्रीं रक्तां बराढ्यां 
            रति घटघटित
            सरोजयुग्मोग्ररूपाम्      
            चंद्रार्धब्राजि भव्याभरणकर 
            लसत् बालबिंबां भवानीं 
            सिंदूरा पुरितांगीं          
            त्रिभुवन जननीं भैरवीं भावयामि ।।

पंचचामरवृत्तं

भवभ्रमत समस्त भूत 
            वेदमार्गदायिनीं 
            दुरंत दुःख दारिणीं विदारिणीं
            सुरद्रुहाम् भवप्रदां भावांधकार 
            भेदन प्रभाकरां मितप्रभां 
            भवच्छिदां भजामि भैरवीं सदा ।।
उरः प्रलंबिताहिमाल्य
            चंद्रबालभूषणां
            नवांबुद प्रभां सरोज 
            चारुलोचनत्रयां सुपर्वबृंद 
            वंदितां सुरापदंतकारकां
            भवानुभावभाविनीं 
            भजामि भैरवीं सदा ।।
अखंडभूमि मंडलैक भारधीर 
            धारिणीं सुभक्ति भावितात्मनां
            विभूतिभव्यदायिनीं 
            भवप्रपंच कारिणीं विहारिणीं
            भवांबुधौ भवस्यहृद्यभाविनीं 
            भजामि भैरवीं सदा ।।
शरच्चमत् कृतार्ध चंद्र 
            चंद्रिकाविरोधिकां प्रभावती 
            मुखाब्जा मंजुमाधुरी मिलद्गिरां 
            भुजंगमालया नृमुंडमालया 
            च मंडितां सुभक्ति मुक्ति भूतिदां 
            भजामि भैरवीं सदा ।।
सुधांशु सूर्यवह्नि 
            लोचनत्रयान् विताननां 
            नरांतकांतक प्रभूति 
            सर्वदत्तदक्षिणां समुंड 
            चंड खंडन प्रचंड चंद्रहासिनीं 
            तमोमति प्रकाशिनीं 
            भजामि भैरवीं सदा ।।
त्रिशूलिनीं त्रिपुंड्रिनीं  त्रिखंडिनीं 
            त्रिदंडिनीं गुणत्रयातिरिक्त 
            मप्यचिन्त्य चित् स्वरूपिणीं
            सुवासवाऽदितेयवैरि 
            बृंदवंशभेदिनीं भवप्रभाव 
            भाविनीं भजामि भैरवीं सदा ।।
सुदीप्तकोटि बालभानु मंडल 
            प्रभांगभां दिगंतदारि तांधकार 
            भूरिपुंज पद्धतिं द्विजन्म 
            नित्यधर्मनीति वृद्धिलग्न मानसां
            सरोज रोचिराननां 
            भजामि भैरवीं सदा ।।
चलत् सुवर्णकुंडल प्रभोल्ल 
            सत्कपोलरुक् समाकुलान 
            नांबुजस्थ शुभ्रकीरनासिकां 
            सचंद्र बालभैरवास्य दर्शन 
            स्प्रुहच्चकोरनीलकंज दर्शनां 
            भजामि भैरवीं सदा ।।
इदं हृदाख्यसंगत 
            स्तवं पठंतियोऽनिशं 
            पतंति ते कदापि नांधकूप
            रूपवद्भवे भवंति च प्रभूतभक्ति 
            मुक्तिरूप उज्ज्वलाः 
            स्तुताप्रसीदति प्रमोद 
            मानसा च भैरवी सदा ।।
यशोजो जगत्यजस्रं 
            उज्वलं जयत्यलंसमो 
            न तस्य जायते 
            पराजयोंजसा जगत्रये 
            सदास्तुतिं शुभामिमां 
            पठत्यनन्य मानसो भवंतितस्य 
            संपदोऽपि सततं शुभप्रदाः ।।
 जप पूजादिकाः सर्वाः 
            स्तोत्र पाठादिकाः चयाः
            भैरवीहृदयस्यास्य 
            कलां नार्हंति षोडशीम् ।।
किमत्रबहुनोक्तेन 
            शृणुदेवि महेश्वरी
            नातः परतरं किंचित् 
            पुण्यमस्ति जगत्त्रये ।।

इति श्री भैरवीकुल सर्वस्वे श्री भैरवी हृदयस्तोत्र पठनं संपूर्णम्

हं ।हं ।हं ।

Atha Sankalpaha :

Om Sri Dasa Mahavidyā Dēvatābhyō Namaha
Hasraum Hasakala Reem Hrasraum Aim Kleem Saum
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyō Namaha Om
Atmasakshātkāra Prāptyartham,
            Tāntrika Sugnāna Siddhyartham,
            Sri Tripura Bhairavi Mahādevi Shīghra Katāksha, Siddhyartham,
            Ashṭaishwarya Prāptyardham,
            Sarvābhīshṭa Prāpti Siddhyartham
            Kashṭa Nashṭa Dukha Bhaya Shatru Vināshanārtham 
            Sarvapīḍa Nivaraṇārtham
            Paramānanda Prāpti Siddhyartham
            Sri Tripura Bhairavi Hridaya Stotram Karishyē.

Take some water in a glass and touch the water.

Atha Sri Tripura Bhairavi Hridaya Stotra Paṭanam

 Mērau Giri Varē Gaurī
            Shiva Dhyāna Parāyaṇa ।
            Pārvati Pari Paprachcha
            Parānugraha Vānchaya ।।
            

Sri Pārvatyuvācha

Bhagavān Tvat Mukhāmbhōjāt
            Shritā Dharmān Anēkashaha ।
            Punaha Shrōtum Samichchāmi
            Bhairavistōtramuttamam ।।
            

Sri Shankara Uvācha

Shruṇudēvi Pravakshyāmi
            Bhairavi Hridayāhvayam ।
            Stōtramtu Paramam Puṇyam
            Sarva Kalyāṇakārakam ।।
            
Yasya Sravaṇamātrēṇa
            Sarvābīshtam Bhavētdhruvam ।
            Vinā Dhyānādinā Vāpi
            Bhairavi Paritushyati ।।
            
Om Asya Sri Bhairavi Hridaya Mantrasya
            Dakshināmūrtihi Rishihi
            Panktihi Chandaha
            Bhayavidhvamsini Bhairavi Dēvatā
            Hakārō Beejam Reem Shaktihi Raihi Keelakam
            Sarva Bhaya Vidwamsanārthe Pāṭhē Viniyōgaha

Atha Karanyāsaha

OM Hreem Anguṣhṭhābhyām Namaha

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

OM SreemTarjanibhyām

Repeat the same movement as explained above.

OM Aim Madhyamābhyām Namaha

Repeat the same movement as explained above, this time with your thumb and middle fingers.

OM Hreem Anamikābhyām Namaha

Repeat the same movement as explained above, this time with your thumb and ring fingers.

OM Sreem Kaniṣhṭikābhyām Namaha

Repeat the same movement as explained above, this time with your thumb and little fingers.

OM Aim Karatalakara Pruṣhṭābhyām Namaha

Meet your right and left hands such that the right one should be on the left, and massage each other.

Iti Karanyāsaha

Atha Hridayanyāsaha

OM Hreem Hridayāya Namaha

Touch the heart chakra with your right hand.

OM Sreem Shirasē Swāhā

Touch the top of your head with your right hand.

OM Aim Shikhāyai Vashaṭ

Touch the back of your head with your hand and make a round about and clap.

OM Hreem Kavachāya Hum

Touch your ears with two hands crossed.

OM Sreem Nētratrayāya Yaushaṭ

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

OM Aim Astrāya Phaṭ

Touch in between your chest with your hand and clap.

Iti Hridayanyāsaha

Dhyanam

Dēvaihi Dhyēyām
            Trinētrāmasurabhaṭa Ghānaraṇya Ghōrāgnirūpām
            Raudrīm Raktāmbarāḍhyām
            Rati Ghaṭaghaṭita 
            Sarōja Yugmōgrarūpām
            Chandrārthabrāji Bhavyābharaṇakara
            Lasat Bālabimbām Bhavānīm
            Sindūra Pūritāngīm
            Tribhuvana Jananīm Bhairavīm Bhāvayāmi ।।

Panchachāmaravrittam

Bhavabramat Samasta Bhūta
            Vēdamārgadāyinīm
            Duranta Dukha Dāriṇīm Vidāriṇīm 
            Suradruhām Bhavapradām Bhavāndhakāra 
            Bhēdana Prabhākarām
            Mitaprabhām Bhavachchidām Bhajāmi Bhairavim Sadā ।।
Uraha Pralambitāhimālya
            Chandrabālabhūshaṇām
            Navāmbuda Prabhām Sarōja 
            Chārulōchanatrayām Supravabrinda 
            Vanditām Surāpadantakārakām
            Bhavānu Bhāva Bhāvanīm 
            Bhajāmi Bhairavim Sadā ।।
Akhandabhūmi Manḍalaika Bhāradhīra
            Dhāriṇīm Subhaktibhāvitātmanām 
            Vibhutibhavyadāyinīm 
            Bhavaprapancha Kāriṇīm Vihāriṇīm
            Bhavāmbudhau Bhavasyahridyabhāvinīm
            Bhajāmi Bhairavīm Sadā ।।
Sharachchamat Kritārdha Chandra
            Chandrikāvirōdhikām Prabhāvatī
            Mukhābja Manjumādhurī Miladgirām
            Bhujangamālayā Nrumunḍamālayā 
            Cha Manḍitām Subhakti Mukti Bhūtidām
            Bhajāmi Bhairavīm Sadā ।।
Sudhāmshu Sūryavahni
            Lōchanatrayān Vitānanām
            Narāntakāntaka Prabūti 
            Sarvadattadakshiṇām Samunḍa
            Chanḍa Khanḍana Prachanḍa Chandrahāsinīm
            Tamōmati Prakāshanīm
            Bhajāmi Bhairavīm Sadā ।।
Trishūlinīm Tripunḍrinīm Trikhanḍinīm
            Tridanḍinīm Guṇatrayātirikta
            Mapyachintya Chitswarūpiṇīm
            Suvāsavā ऽDitēyavairi 
            Brindavamshabhēdinīm Bhavaprabhāva 
            Bhāvinīm Bhajāmi Bhairavīm Sadā ।।
Sudeeptakōṭi Bālabhānu Manḍala
            Prabhāngabhām Digantadāri Tāndhakāra 
            Bhūripunja Paddhatim Dvijanma
            Nityadharmaneeti Virddhilagna Mānasām
            Sarōja Rōchirānanām
            Bhajāmi Bhairavīm Sadā ।।
Chalatsuvarṇakunḍala Prabhōlla
            Satkapōlaruk Samākulāna 
            Nāmbhujastha Shubrakīra Nāsikām
            Sachandra Bālabhairavāsya Darshana
            Sprihachchakōraneelakanja Darshanām
            Bhajāmi Bhairavīm Sadā ।।
Idam Hridākhyasangata
            Stavam PaṭhantiyōऽNisham
            Patanti Tē Kadāpi Nāndhakūpa 
            Rūpavadbhavē Bhavanti Cha Prabhūtabhakti 
            Muktirūpa Ujjwalāha
            Stutāprasīdati Pramōda 
            Mānasā Cha Bhairavī Sadā ।।
Yashōjō Jagatyajasram
            Ujjawalam Jayatyalamsamō
            Na Tasya Jāyatē
            ParājayōऽNjasā Jagattrayē 
            Sadāstutim Shubhāmimām 
            Paṭhatyananya Mānasō Bhavantitasya 
            Sampadōऽpi Satatam Shubhapradāha ।।
Japapūjādikāha Sarvāha
            Stōtra Pāṭhādikāha Chayāha
            Bhairavīhridayasyāsya 
            Kalām Nārhanti Ṣhōdashīm ।।
Kimatrabahunōktēna
            Shruṇudēvi Mahēswarī
            Nātaha Parataram Kinchit 
            Puṇyamasti Jagattrayē ।।

Iti Sri Bhairavikula Sarvasvē Sri tripura Bhairavi Hridayastōtra Paṭhanam Sampūrnam

Ham ।Ham ।Ham ।

Sri Tripura Bhairavi Mahavidya Anushtanam