sri-tripurabhairavi-mahavidya-Ashtottaram
English / हिन्दी

श्री त्रिपुर भैरवी अष्टोत्तर
शतनाम स्तोत्रं

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
हस्रौं हसलरीं ह्रस्रौं ऐं क्लीं सौं
आत्मसाक्षात्कार प्राप्त्यर्थं
          तांत्रिक सुज्ञाना सिद्ध्यर्थं 
          श्री त्रिपुर भैरवी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
          अष्टैश्वर्य प्राप्त्यर्थं 
          सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
          कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
          सर्व पीडा निवरनार्थं 
          परमानंद प्राप्ति सिद्ध्यर्थं 
          श्री त्रिपुर भैरवी अष्टोत्तर शतनाम स्तोत्रं करिष्ये
          

(जलं स्पृशतु)

अथ श्री त्रिपुर भैरवी अष्टोत्तर शतनाम स्तोत्र पठनं

श्री देव्युवाच
 कैलासवासिन् भगवन  
            प्राणेश्वर कृपानिधे ।
            भक्तवत्सल भैरव्या 
            नाम्नामष्टोत्तरं शतं ।।
न शृतं देवदेवेश 
            वदमां दीनवत्सल ।।
श्री शिव उवाच
शृणु प्रिये महागोप्यं 
            नाम्नामष्टोत्तरं शतं ।।
भैरव्याः शब्दं संसेव्यं 
            सर्वसंपत् प्रदायकम् ।
            यस्यानुष्ठानमात्रेण 
            किं न सिद्ध्यति भूतले ।।
ॐ भैरवी भैरवाराध्या
            भूतिदा भूतभावना ।
            आर्या ब्राह्मी कामधेनुः 
            सर्वसंपत् प्रदायिनी ।।
त्रैलोक्य वंदिता देवी 
            महिषासुर नाशिनी ।
            मोहघ्नी मालती माला 
            महापातक नाशिनी ।।
क्रोधिनी क्रोधनिलया 
            क्रोध रक्तेक्षणा कुहूः ।
            त्रिपुरा त्रिपुराधारा 
            त्रिनेत्रा भीम भैरवी ।।
देवकी वेदमाता च  
            देव दुष्टविनाशिनी ।
            दामोदर प्रिया दीर्घा 
            दुर्गा दुर्गति नाशिनी ।।
लंबोदरी लंबकर्णा 
            प्रलंबित पयोधरा ।
            प्रत्यंगिरा प्रतिपदा 
            प्रणतक्लेश नाशिनी ।।
प्रभावती गुणवती 
            गुणमाता गुहेश्वरी ।
            क्षीराब्धि तनया क्षेम्या 
            जगत्त्राण विधायिनी ।।
महामारी महामोहा 
            महोक्रोधा महानदी ।
            महापातक संहर्त्री 
            महामोह प्रदायिनी ।।
विकराला महाकाला 
            कालरूपा कळावती ।  
            कपाल खट्वांगधरा
            खड्गखर्पर धारिणी ।।
कुमारी कुंकुम प्रीता 
            कुंकुमारुण रंजिता ।
            कौमोदकी कुमुदिनी 
            कीर्त्या कीर्ति प्रदायिनी ।।
नवीना नीरदा नित्या 
            नंदिकेश्वर पालिनी ।
            घर्घरा घर्घरारावा 
            घोरा घोर स्वरूपिणी ।।
कलिघ्नी कलिधर्मघ्नी 
            कलिकौतुक नाशिनी ।
            किशोरी केशवप्रीता 
            क्लेशसंघ निवारिणी ।।
महोत्तमा महामत्ता 
            महाविद्या महामयी ।
            महायज्ञा महावाणी 
            महामंदरधारिणी ।।
 मोक्षदा मोहदा मोहा 
            भुक्ति मुक्ति प्रदायिनी ।
            अट्टाट्टहास निरता 
            क्वणन्नूपुर धारिणी ।।
दीर्घदंष्ट्रा दीर्घमुखी 
            दीर्घघोणा च दीर्घिका ।
            दनुजांतकरी दुष्टा 
            दुःखदारिद्र्य भंजिनी ।।
दुराचारा च दोषघ्नी
            दमपत्नी दयापरा ।
            मनोभवा मनुमयी 
            मनुवंश प्रवर्धिनी ।।
श्यामा श्यामतनुः शोभा 
            सौम्या शंभुविलासिनी ।
            इति ते कथितं दिव्यं 
            नाम्नामष्टोत्तरं शतं ।।
भैरव्या देवदेवेशा
            स्तवप्रीत्यै सुरेश्वरी ।
            अप्रकाश्य मिदं गोप्यं 
            पठनीयं प्रयत्नतः ।।
देवींध्यात्वा सुरां पीत्वा 
            मकार पंचकैः प्रिये ।
            पूजयेत् सततं भक्त्या 
            पठेत् स्तोत्रमिदं शुभं ।।
षण्मासाभ्यंतरे सोऽ पि
            गणनाथ समोभवेत् ।
            किमत्र बहुनोक्तेन 
            त्वदग्रे प्राणवल्लभे ।।
सर्वं जानासि सर्वज्ञे 
            पुनर्मां परिपृच्छसि ।
            न देयं परशिष्येभ्यो 
            निंदकेभ्यो विशेषतः ।।

इति श्री त्रिपुर भैरवी अष्टोत्तर शतनाम स्तोत्रं संपूर्णम्

Sri Tripura Bhairavi Mahavidya
Ashtottaram

Atha Sankalpaha :

Om Sri Dasa Mahāvidyā Dēvatābhyō Namaha
Hasraum Hasakala Reem 
            Hrasraum Aim Kleem Saum
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyō Namaha Om 
Atmasakshātkāra Prāptyartham,
            Tāntrika Sugnāna Siddhyartham,
            Sri Tripura Bhairavi Mahādēvi Shīghra Kaṭāksha Siddhyartham,
            Ashṭaishwarya Prāptyardham,
            Sarvābhīshṭa Prāpti Siddhyartham
            Kashṭa Nashṭa Dukha Bhaya Shatru Vināshanārtham 
            Sarvapīḍa Nivaranārtham
            Paramānanda Prāpti Siddhyartham
            Sri Tripura Bhairavī Ashṭottara Shata Nāma Stōtram Karishyē.

Take some water in a glass and touch the water.

Atha Sri Tripura Bhairavi Ashṭottara Shata Namastotram

Sridēvyuvācha

Kailāsavāsin Bhagavan
            Praṇēswara Kripānidhē ।
            Bhaktavatsala Bhairavyā
            Nāmnāmashṭōttram Shatam ।।
            
Na Shrutam Dēvadēvēsha
            Vadamām Dīnavastsala ।।
            

Sri Shiva Uvācha

Shruṇu Priyē Mahāgōpayam
            Nāmnāmashṭōttram Shatam ।।
            
Bhairavyāha Shabdam Samsēvyam
            Sarvasampat Pradāyakam ।
            Yasyānushṭhanamātrēṇa
            Kim Na Siddhyati Bhūtalē ।।
            
Om Bhairavī Bhairavārādhyā
            Bhūtidā Bhutabhāvanā ।
            Āryā Brāhmī Kamadhēnuhu
            Sarvasampat Pradāyinī ।।
            
 Trailōkya Vanditā Dēvī
            Mahiṣhāsura Nāshinī ।
            Mōhāghnī Mālatī Mālā
            Mahāpātaka Nāshinī ।।
            
Krōdhinī Krōdhanilayā
            Krōdha Raktēkshaṇā Kuhuhu ।
            Tripurā Tripurādhārā
            Trinētrā Bheema Bhairavī ।।
            
Dēvakī Vēdamātā Cha
            Dēva Duṣhṭavināshinī । 
            Damōdara Priyā Deerghā
            Durgā Durgati Nāshinī ।।
            
Lambōdarī Lambakarṇā
            Pralambita Payōdharā ।
            Pratyangirā Pratipadā 
            Praṇataklēsha Nāshinī ।।
            
Prabhāvatī Guṇavatī
            Guṇamātā Guhēswarī ।
            Ksheerābdhi Tanayā Kshēmyā
            Jagatrāṇa Vidhāyinī ।।
            
Mahāmārī Mahāmōha
            Mahākrōdhā Mahānadī ।
            Mahāpātaka Samhartrī
            Mahāmōha Pradāyinī ।।
            
Vikarālā Mahākālā
            Kālarūpā Kalāvatī ।
            Kapāla Khatvāngadharā
            Khaḍgakharpara Dhāriṇī ।।
            
 Kumārī Kumkuma Preetā
            Kumkumāruṇa Ranjitā ।
            Kaumōdakī Kumudinī
            Keertyā Keerti Pradāyinī ।।
            
Naveenā Neeradā Nityā
            Nandikēswara Pālinī ।
            Ghargarā Ghargharārāvā
            Ghōrā Ghoraswarūpiṇī ।।
            
Kalighnī Kalidharmaghnī
            Kalikautuka Nāshinī ।
            Kishōrī Keshavapreetā
            Klēshasangha Nivāriṇī ।।
            
Mahōttamā Mahāmattā
            Mahāvidyā Mahāmayī ।
            Mahāyagnyā Mahavāṇī
            Mahāmandara Dhāriṇī ।।
            
Mōkshadā Mōhadā Mōhā
            Bhukti Mukti Pradāyinī ।
            Aṭṭāṭṭahāsa Niratā
            Kwaṇannūpura Dhāriṇī ।।
            
Deerghadamṣhṭrā Deerghamukhī
            Deerghaghōṇā Cha Deerghikā ।
            Danujāntakarī Duṣhṭā
            Dukhadāridrya Bhanjinī ।।
            
Durāchārā Cha Dōshaghnī
            Damapatnī Dayāparā ।
            Manōbhavā Manumayī
            Manuvamsha Pravardhinī ।।
            
Shyāmā Shyāmatanuhu Shōbhā
            Sōumyā Shambhuvilāsinī ।
            Iti Tē Khatitam Divyam
            Nāmnāmaṣhṭōttaram Shatam ।।
            
Bhairavyā Dēvadēvēshā
            Stavapreetyai Surēswarī । 
            Aprakāshya Midam Gōpyam
            Paṭhanīyam Prayatnataha ।।
            
Dēvīmdhyātvā Surām Pītvā
            Makāra Panchakaihi Priyē ।
            Pūjayēt Satatam Bhaktyā
            Paṭhēt Stōtramidam Shubham ।।
            
Ṣhaṇmāsābhyantarē SōऽPi
            Gaṇanādha Samōbhavēt ।
            Kimatra Bahunōktēna
            Twadagrē Prāṇavallabhē ।।
            
Sarvam Jānāsi Sarvagnyē
            Punarmām Paripruchachasi ।
            Na Dēyam Parasiṣhyēbhyō
            Nindakēbhyō Vishēṣhataha ।।
            

Iti Sri Tripura Bhairavi Ashṭōttara Shata Nāma Stotram Sampūrṇam

Sri Tripura Bhairavi Mahavidya Anushtanam