sri-matangi-mahavidya-kavacham
English / हिन्दी

Sri Matangi Mahavidya
Kavacham

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा
आत्मसाक्षात्कार प्राप्त्यर्थं
        तांत्रिक सुज्ञाना सिद्ध्यर्थं 
        श्री मातंगी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
        अष्टैश्वर्य प्राप्त्यर्थं 
        सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
        कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
        सर्व पीडा निवरनार्थं 
        परमानंद प्राप्ति सिद्ध्यर्थं 
        श्री मातंगी कवच स्तोत्रं करिष्ये
        

(जलं स्पृशतु)

अथ श्री मातंगी महाविद्या कवच पठनं

श्री शिव उवाचः
श्रुणुदेवि प्रवक्ष्यामि
        मातंगी कवचं शुभं ।।
तव स्नेहात् महेशानि
        कवचं ब्रह्मरूपकम् ।
        त्रैलोक्यरक्षणस्यास्य 
        दक्षिणामूर्ति संज्ञकः ।।
ऋषिश्छंदोविराट् देवी
        मातंगी देवता स्मृता ।
        धर्मार्थ काममोक्षेषु
        विनियोगः प्रकीर्तितः ।।

कवचं प्रारंभः

ओम् बीजं मे शिरः पातु
        ह्रीं बीजं मे ललाटकं ।
        क्लीं बीजं चक्षुषोः पातु 
        हूं नासां परिरक्षतु ।।
मकारं वदनं पातु
        तं कारं कंठमेवच ।
        ग्यै कारं स्कंधदेशं मे
        पातु फकारं बाहुयुग्मकम् ।।
मुटकारं हृदयं पातु
        स्वाकारं स्तनयुग्मकं ।
        पृष्ठदेशे तथा नाभिः
        जठरं लिंगदेशकम् ।।
पादद्वयं च सर्वागं
        हाकारं परिरक्षतु ।
        सार्था दशाक्षरी विद्या
        सर्वांगं परिरक्षतु ।।
इन्द्रोमां पातु पूर्वेच
        वह्निकोणेऽतलोवतु ।
        यमोमां दक्षिणेपातु
        नैरृत्यां नैरृतिश्चमाम् ।।
पश्चिमे वरुणः पातु
        वायव्यां पवनोऽवतु ।
        उत्तरे धनदः पायात्
        ऐशान्यामीश्वरः सदा ।।
ऊर्थ्वं ब्रह्मा सदा पातु
        अधश्चानंत ऐव च ।
        रक्षाहीनं तु यत् स्थानं
        वर्जितं कवचेन तु ।।
तत्सर्वं रक्षमे देवि
        मातंगी सर्वसिद्धिदा । 
        इति ते कथितं देवि
        कवचं परमाद्भुतम् ।।

फलशृति

 त्रिसंध्यं यः पठेत् नित्यं 
        स साक्षात् शंकरः स्वयम् ।
        पुष्पांजल्यष्टकं दत्त्वा 
        मूलेनैव पठेत् सकृत् ।।
शतवर्ष सहस्राणां
        पूजायः फलमाप्नुयात् ।।

इति श्री मातंगी कवचम् समाप्तं

Sri Matangi Mahavidya
Kavacham

Atha Sankalpaha :

Om Sri Dasa Mahāvidyā Dēvatābhyō Namaha
Om Hreem Kleem Hoom Mātanginyai Phat Swāhā
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyō Namaha Om
Atmasakshātkāra Prāptyartham,
            Tāntrika Sugnāna Siddhyartham,
            Sri Mātangi Mahādevi Shīghra Katāksha, Siddhyartham,
            Ashtaishwarya Prāptyardham,
            Sarvābhīshta Prāpti Siddhyartham
            Kashṭa Nashṭa Dukha Bhaya Shatru Vināshanārtham 
            Sarvapīda Nivaranārtham
            Paramānanda Prāpti Siddhyartham
            Sri Mātangi Kavacha Stotram Karishyē.

Take some water in a glass and touch the water.

Atha Sri Matangi Kavacha Paṭanam

Sri Shiva Uvachaha

 Shṛunudēvi Pravakshyāmi
        Mātangi Kavacham Shubham ।।
        
Tava Snēhāt Maheshāni
        Kavacham Brahmarūpakam ।
        Trailokyarakshaṇasyāsya
        Dakshiṇāmūrti Saṅgyakaha ।।
        
Rishishchandovirāṭ Dēvī
        Matangī Dēvatā Smritā ।
        Dharmārtha Kāmamōksheshu
        Viniyōgaha Prakeertitaha ।।    
    

Kavacham Prarambhaha

Om Beejam Mē Shirah Pātu
        Hreem Beejam Mē Lalāṭakam ।
        Kleem Beejam Chakshushōh Pātu
        Hoom Nāsām Parirakshatu ।।
        
 Makāram Vadanam Pātu
        Tam Kāram Kanṭhamēvacha ।
        Gyai Kāram Skandhadēsham Mē 
        Pātu Phakāram Bāhuyugmakam ।।
        
Ṭakāram Hridayam Pātu
        Swkāram Stanayugmakam ।
        Prusṭhadēshē Tathā Nābhihi
        Jaṭharam Lingadēshakam ।।
        
Pādadwayam Cha Sarvāngam
        Hākāram Parirakshatu ।
        Sārthā Dasāksharī Vidyā
        Sarvāngam Parirakshatu ।।
        
Indrōmām Pātu Pūrvēcha
        Vahnikoṇē Talōvatu ।
        Yamomām Dakshiṇēpātu
        Nairṛutyām Nairṛutishchamām ।।
        
Pashchimē Varunaha pātu
        Vayavyām Pavanō Vatu ।
        Uttarē Dhanadaha Pāyāt
        Aishānyāmīshwaraha Sadā ।।
        
Ūrdhwam Brahmā Sadā Pātu
        Adhashchānanta Eva Cha ।
        Rakshāhīnam Tu Yatsthānam
        Varjitam Kavachēna Tu ।।
        
Tatsarvam Rakshamē Dēvi
        Matangī Sarvasiddhidā ।
        Iti Tē Kathitam Dēvi
        Kavacham Paramādbhutam ।।
        

Phalashruti

 Trisandhyam Yah Paṭhētnityam
        Sa Sakshāt Shankaraha Swayam ।
        Pushpānjalyashṭakam Datvā
        Mūlenaiva Paṭhet Sakṛit ।।
        
Shatavarsha Sahasrāṇām
        Pūjāyāh Phalamāpnuyāt ।।
        

Iti Sri Mātangi Kavacham Sāmaptam

Sri Matangi Mahavidya Anushtanam