sri-matangi-mahavidya-Ashtottaram
English / हिन्दी

Sri Matangi Mahavidya
Ashtottaram

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा
आत्मसाक्षात्कार प्राप्त्यर्थं
          तांत्रिक सुज्ञाना सिद्ध्यर्थं 
          श्री मातंगी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
          अष्टैश्वर्य प्राप्त्यर्थं 
          सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
          कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
          सर्व पीडा निवरनार्थं 
          परमानंद प्राप्ति सिद्ध्यर्थं 
          श्री मातंगी अष्टोत्तर शतनाम स्तोत्रं करिष्ये
        

(जलं स्पृशतु)

अथ श्री मातंगी अष्टोत्तर शतनाम स्तोत्र पठनं

श्री भैरव्युवाचः
भगवन् श्रोतु मिच्छामि
        मातंग्याः शतनामकम् ।
        यद् गुह्यं सर्वतन्त्रेषु 
        नकस्यापि प्रकाशितम् ।।
        
श्री भैरव उवाचः
श्रुणु देवि प्रवक्ष्यामि 
        रहस्याति रहस्यकम् ।
        नाख्येयं यत्र कुत्रापि 
        पठनीयं परात्परम् ।।
        
यस्यैकवार पठनात् 
        सर्वे विघ्नाः उपद्रवाः ।
        नश्यंति तत् क्षणात् देवि
        वह्निना तूलराशिवत् ।।
        
प्रसन्ना जायते देवी 
        मातंगी चास्यपाठतः ।
        सहस्र नामपठने 
        यत् फलं परिकीर्तितम् ।
        तत् कोटि गुणितम् देवी
        नामाष्ट शतकम् शुभम् ।।
        
        ओम् अस्य श्री मातंगी 
        अष्टोत्तर शतनाम स्तोत्रस्य 
        भगवान् मतंग ऋषिः  
        अनुष्टुप् छंदः श्री मातंगी देवता
        श्री मातंगी प्रीतये पाठे विनियोगः
        
महामत्त मातंगिनी सिद्धिरूपा तथा
        योगिनी भद्रकाळी रमा च ।
        भवानी भयप्रीतिदा भूतियुक्ता 
        भवाराधिता भूति संपत्करी च ।।
        
जनाधीशमाता धनागारदृष्टिः 
        धनेशार्चिता धीरवापी वरांगी ।
        प्रहृष्टा प्रभारूपिणी कामरूपा 
        प्रकृष्टा महाकीर्तिदा कर्णनाळी ।।
        
भगा घोररूपा भगांगी भगाह्वा 
        भगप्रीतिदा भीमरूपा भवानी ।
        महाकौशिकी कोशपूर्णा किशोरी
        किशोरप्रिया काळिका दंदयीहा ।।
        
महाकारणा कारणा कर्मशीला कपाली
        प्रसिद्धा महा सिद्धिखंडा ।
        मकारप्रिया मानरूपा 
        महेश मनोल्लासिनी
        लास्य लीलालयांगी ।।
        
क्षमाक्षेमशीला क्षपाकारिणी च
        अक्षयप्रीतिदा भूत युक्ताभवानी ।
        भवाराधिता भूतिसत्यात्मिका च
        प्रबोद्भासिता भानुभास्वत् करा च ।।
        
धराधीशमाता धनागार दृष्टिः
        धनेशार्चिता धीवरा धीवरांगी ।
        प्रकृष्ट प्रभारूपिणी प्राणरूपा
        प्रकृष्ट स्वरूपा स्वरूप प्रिया च ।।
        
चलत् कुन्डला कामिनी कान्तयुक्ता
        कपालाऽचला कालकोद्धारिणी च ।
        कदंबप्रिया कोटरी कोटरेहा
        क्रमा कीर्तिदा कर्णरूपाच लक्ष्मी ।।
        
क्षमांगी क्षय प्रेमरूपा क्षया च
        क्षयाक्षा क्षयाह्वा क्षय प्रांतरा च ।
        क्षवत् कामिनी क्षारिणी क्षीरपूर्णा
        शिवांगी च शाकंभरी शाकदेहा ।।
        
महाशाकयज्ञा फलप्राशका च
        शकाह्वाऽशकाह्वा शकाख्या शका च ।
        शकाक्षांतरोषा सुरोषा सुरेखा
        महाशेष यज्ञोपवीत प्रिया च ।।
        
जयन्ती जया जाग्रती योग्यरूपा
        जयांगा जपध्यान सन्तुष्ट संज्ञा ।
        जय प्राणरूपा जय स्वर्णदेहा
        जय ज्वालिनी यामिनी याम्य रूपा ।।
        
जगन् मात्रुरूपा जगद् रक्षणा च
        स्वधा वौषडंता विलंबाऽविलंबा ।
        षडंगा महालंबरूपासि हस्ता
        पदाहारिणी हारिणी हारिणी च ।।
        
महामंगळा मंगळप्रेमकीर्तिः
        निशुंभक्षिदा शुंभदर्पापहा च ।
        तथाऽऽनंदबीजादि मुक्तिस्वरूपा
        तथा चंड मुंडापदा मुख्यचंडा ।।
        
प्रचंडाऽप्रचंडा महाचंडवेगा
        चलःचामराऽचामरा चन्द्रकीर्तिः ।
        सुचामीकरा चित्र भूषोज्ज्वलांगी
        सुसंगीत गीतं चपायादपायात् ।।
        

फलशृति

इति ते कथितं देवि
        नाम्ना मष्टोत्तरं शतम् ।
        गोप्यं च सर्वतंत्रेषु
        गोपनीयं च सर्वदा ।।
        
ऐतस्य सतताभ्यासात्
        साक्षात् देवो महेश्र्वरः ।
        त्रिसंध्यां च महाभक्त्या
        पठनीयं सुखोदयं ।।
        
नतस्य दुष्करं किंचित्
        जायते स्पर्शतः क्षणात् ।
        सुकृतं यत्तदेवाप्तं
        तस्मादावर्तयेत् सदा ।।
        
 सदैव सन्निधौ तस्य देवी
        वसति सादरम् ।
        अयोगा ये त ऐवाग्रे
        सुयोगाश्च भवंति वै ।।
        
त ऐव मित्र भूताश्च
        भवंति तत् प्रसादतः ।
        विषाणि नोपसर्पंति
        व्याधयो न स्पृशंति तान् ।।
        
लूता विस्फोटकाः सर्वे 
        शमं यांति च तक्षणात् ।
        जरापलित निर्मुक्तः 
        कल्पजीवी भवेन्नरः ।।
        
लूता विस्फोटकाः सर्वे 
        शमं यांति च तक्षणात् ।
        जरापलित निर्मुक्तः 
        कल्पजीवी भवेन्नरः ।।
        
अपिकिं बहुनोक्तेन
        सान्निध्यं फलमाप्नुयात् ।
        यावत् मयापुराप्रोक्तं
        फलं साहस्र नामकम् ।।
        
तत् सर्वं लभते मर्त्यो
        महामाया प्रसादतः ।।
        

इति श्री रुद्र यामळे मातंगी अष्टोत्तर शतनाम स्तोत्रं समाप्तम्

Sri matangi Mahavidya
Ashtottaram

Atha Sankalpaha :

Om Sri Dasa Mahāvidyā Dēvatābhyō Namaha
Om Hreem Kleem Hoom Mātanginyai Phat Swāhā
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyō Namaha
Atmasakshātkāra Prāptyartham,
            Tāntrika Sugnāna Siddhyartham,
            Sri Mātangi Mahādevi Shīghra Katāksha, Siddhyartham,
            Ashtaishwarya Prāptyardham,
            Sarvābhīshta Prāpti Siddhyartham
            Kashṭa Nashṭa Dukha Bhaya Shatru Vināshanārtham 
            Sarvapīda Nivaranārtham
            Paramānanda Prāpti Siddhyartham
            Sri Mātangi Ashtottara Shata Nāma Stotram Karishyē.

Take some water in a glass and touch the water.

Atha Sri Matangi Ashtottara Shata Nama Stotra Paṭhanam

Sri Bhairavyuvācha Ha

Bhagavān Shrōtu Michchāmi
            Mātangyaha Shatanāmakam ।
            Yad Guhyam Sarvatantrēshu
            Nakasyāpi Prakāshitam ।।
            

Sri Bhairava Uvācha Ha

Shṛunu Dēvi Pravakshyāmi
            Rahasyāti Rahasyakam ।
            Nakhēyam Yatra Kutrāpi
            Paṭhanīyam Parātparam ।।
            
Yasyaikavāra Paṭhanāt
            Sarvē Vighnāha Upadravāha ।
            Nashyanti Tatkshanātdēvi
            Vahninā Tūlarāshivat ।।
            
Prasannājāyate Dēvi
            Mātangi Chāsyapāṭhataha ।
            Sahasra Nāmapaṭhanē 
            Yatphalam Parikeertitam ।।
            Tat Kōti Guṇitam Dēvī
            Nāmāshṭa Shatakam Shubham ।।
            
            Om Asyasri Mātangī
            Shatanāma Stōtrasya
            Bhagavān Matanga Rishishi
            Anustup Chandaha Srimātangī Dēvatā
            Srimātangī Preetayē Pāṭhē Viniyogaha    
            
Mahāmatta Mātanginī Siddhirūpa Tathā
            Yoginī Bhadrakaḷī Ramā Cha ।
            Bhavānī Bhayapreetidā Bhūtiyuktā 
            Bhavādāradhitā Bhūti Sampatkarī Cha ।।
            
Janādhishamātā Dhanāgāradrishtihi
            Dhanēshārchitā Dheeravāpī Varāngī ।
            Prahrishṭā Prabhārūpiṇī Kāmarūpā 
            Prakrishṭā Mahākeertidā Karnaṇāḷi ।।
            
Bhagā Ghōrarūpā Bhagāngī Bhagāhva
            Bhagapreetidā Bhīmarūpā Bhāvānī ।
            Mahākaushikī Kōshapūrnā Kishōrī
            Kishōrapriyā Kāḷikā Dandayīhā ।।
            
Mahakāranā Kāranā Karmasheelā Kapālī
            Prasiddhā Mahā Siddhikhanḍā ।
            Makārapriyā Mānarūpā
            Mahēsha Manōllāsinī
            Lāsya Leelālayāngī ।।
            
 Kshamākshēmasheelā Kshapākārinī Cha
            Akshayapreetidā Bhūta Yukatābhāvānī ।
            Bhavārāditā Bhūtisatyātmikā Cha
            Prabhōdbhāsitā Bhānubhāsvatkarā Cha ।।
            
Dharādīshamātā Dhanāgāra Drishṭihi
            Dhanēshāarchitā Dheevarā Dheevarāngī ।
            Prakṛishṭaprabhārūpiṇī Prāṇarūpā
            Prakṛishṭa Swarūpā Swarūpa Priyā Cha ।।
            
Chalatkundalā Kāminī Kāntayuktā
            Kapālā Chalā Kālakōddhāriṇī Cha ।
            Kadambapriyā Kōṭarī Kōṭarēhā
            Kramā Keertidā Karṇarūpācha Lakshmī ।।
            
Kshamāngī Kshaya Prēmarūpā Kshayā Cha
            Kshyakshā Kshyāhvā Kshaya Prāntarā Cha ।
            Kshavat Kāminī Kshāriṇī Ksheerapūrṇā
            Shivāngī Cha Shākambharī Shākadēhā ।।
            
Mahāshākayagñyā Phalaprāshakā Cha
            Shakāhvā Shakāhvā Shakhākhyā Shakā Cha ।
            Shakākhāntaroṣhā Suroṣhā Surēkhā
            Mahāshēṣha Yagñyopavīta Priyā Cha ।।
            
Jayantī Jayā Jāgratī Yogyarūpā
            Jayāngā Japadhyāna Santushṭa Sañgyā ।
            Jaya Prāṇarūpā Jaya Swarṇadēhā 
            Jaya Jwālinī Yāminī Yāmya Rūpā ।।
            
Jaganmātṛurūpā Jagad Rakshaṇā Cha
            Swadhā Vauṣhaḍanta Vilambā Vilambā ।
            Ṣhaḍangā Mahālambarūpāsī Hastā 
            Padāhāriṇī Hāriṇī Hāriṇī Cha ।।
            
Mahāmangaḷā Mangaḷapremakeertihi
            Nishumbha Kshidā Shumbhadarpāpahā Cha ।
            Tathānandabeejādi Muktiswarūpā
            Tathā Chanḍa Munḍāpadā Mukhyachanḍa ।।
            
Prachanḍā Prachanḍā Mahāchanḍavēgā
            Chalahchāmarā Chāmarā Chandrakeertihi ।
            Suchāmīkarā Chitra Bhuṣhōjwalāngī 
            Susangeeta Geetam Chapāyādapāyāt ।।
            

Phalashruti

 Iti Tē Kathitam Dēvi
            Nāmnāmaṣhtottaram Shatam ।
            Gopyam Cha Sarvatantrēṣhu
            Gopanīyam Cha Sarvadā ।।
            
Ētasya Satatābhyāsāt
            Sākshātdēvō Mahēswaraha ।
            Trisandhyām Cha Mahābhaktyā
            Paṭhanīyam Sukhōdayam ।।
            
Natasya Dushkaram Kinchit
            Jāyate Sparshataha Kshaṇāt ।
            Sukṛutam Yattadēvāptam
            Tasmādāvartayēt Sadā ।।
            
 Sadaiva Sannidhau Tasya Dēvī
            Vasati Sādaram ।
            Ayōgā Yē Ta Ēvāgre
            Suyōgāshcha Bhavanti Vai ।।
            
Ta Ēva Mitra Bhūtāshcha 
            Bhavanti Tat Prasādataha ।
            Viṣhāṇi Nōpasarpanti 
            Vyādhayō Na Spṛishanti Tān ।।
            
 Lūtā Visphōṭakāha Sarvē 
            Shamam Yānti Cha Takshanāt ।
            Jarāpalita Nirmuktaha
            Kalpajīvī Bhavēnnaraha ।।
            
Apikim Bahunōktēna 
            Sānnidhyam Phalamāpnuyāt ।
            Yāvatmayāpurāprōktam
            Phalam Sāhasranāmakam ।।
            
            Tatsarvam Labhate Martyō
            Mahāmāyā Prasādataha ।।
            

Iti Sri Rudrayāmaḷe Matangi Ashtottara Shatanāma Stotram Samāptam.

Sri matangi Mahavidya Anushtanam