Dhumavati-hridayam

Sri Dhumavati Mahavidya
Hridayam

English / हिन्दी

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
धूं धूं धूमावती स्वाहा
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं
          तांत्रिक सुज्ञाना सिद्ध्यर्थं 
          श्री धूमावती महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
          अष्टैश्वर्य प्राप्त्यर्थं 
          सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
          कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
          सर्व पीडा निवरनार्थं 
          परमानंद प्राप्ति सिद्ध्यर्थं 
          श्री धूमावती हृदय स्तोत्रं करिष्ये

(जलं स्पृशतु)

अथ श्री धूमावती हृदय स्तोत्र पठनं

ॐ अस्य श्री धूमावती
            हृदय स्तोत्र महा मन्त्रस्य 
            पिप्पलाद ऋषिः अनुष्टुप् छंदः
            श्री धूमावती देवता धूं बीजं 
            ह्री शक्तिः क्लीं कीलकं  
            सर्व शत्रु संहरणे पाठे विनियोगः

अथ करन्यासः

 धां अनुगुष्ठाभ्यां नमः

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

 धीं तर्जनीभ्यां नमः

Repeat the same movement as explained above.

 धूं मध्यमाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and middle fingers.

 धैं अनामिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and ring fingers.

 धौं कनिष्ठिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and little fingers.

 धः करतलकरप्रुष्टाभ्यं नमः

Meet your right and left hands such that the right one should be on the left, and massage each other.

इति करन्यासः

अथ हृदयन्यसः

 धां हृदयाय नमः

Touch the heart chakra with your right hand.

 धीं शिरसे स्वाहा

Touch the top of your head with your right hand.

 धूं शिखायै वषट्

Touch the back of your head with your hand and make a round about and clap.

 धैं कवचाय हुं

Touch your ears with two hands crossed.

 धौं नेत्रत्रया यौषट्

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

 धः अस्त्राय फट्

Touch in between your chest with your hand and clap.

इति हृदयन्यसः

ध्यानं

ॐ धूम्राभां धूम्रवस्त्रां
            प्रकटित दशनां मुक्तवालांबराढ्यां
            काकांकस्यंदनस्थां
            धवळकर युगां 
            शूर्पहस्ताति रूक्षाम् ।
            नित्यं क्षुक्ष्तामदेहां मुहुरति   
            कुटिलां वारि वांछा विचित्राम्
            ध्यायेत् धूमावतीं वामनयन युगाळां 
            भीतिदां भीषणास्याम् ।।
कल्पादौ या काळिकाद्याऽ
            चीकलन् मधुकैटभौ ।
            कल्पांते त्रिजगत् सर्वं
            धूमावतीं भजामि तां  ।।
गुणागाराऽ गम्यगुणा
            या गुणा गुणवर्धिनी ।
            गीतावेदार्थ तत्वज्ञैः 
            धूमावतीं भजामि तां ।।
खट्वांगधारिणी खर्वा
            खंडिनी खलरक्षसाम् ।
            धारिणी खेटकस्यापि
            धूमावतीं भजामि तां ।।
घूर्णा घूर्णकरा घोरा
            घूर्णिताक्षी घनस्वना ।
            घातिनी घातकानां या
            धूमावतीं भजामि तां ।।
चर्वंतीमस्थि खंडानां
            चंडमुंड विदारिणीम् ।
            चंडाट्टहासिनीं देवीं
            भजे धूमावती महम् ।।
छिन्नग्रीवां क्षतांछन्नां
            छिन्नमस्ता स्वरूपिणीम् ।        
            छेदिनीं दुष्ट संघानां
            भजे धूमावती महम् ।।
जाता या याचिता देवैः
            असुराणां विघातिनीं ।
            जल्पंतीं बहु गर्जंतीं
            भजे तां धूम्ररूपिणीम् ।।
झंकार कारिणीं झं झां
            झंझमाझम वादिनीम् ।
            झटित्याकर्षिणीं देवीं
            भजे धूमावती महम् ।।
टीपटंकार संयुक्तां
            धनुष्टंकार कारिणीम् ।
            घोरां घन घटाटोपां
            वन्दे धूमावती महम् ।।
ठं ठं ठं ठं मनुप्रीतिं
            ठः ठः मन्त्र स्वरूपिणीम् ।
            ठमकाह्नगति प्रीतां
            भजे धूमावती महम् ।।
डमरू डिंडिमारावां
            डाकिनी गणमंडिताम् ।
            डाकिनी भोग सन्तुष्टां
            भजे धूमावती महम् ।।
ढक्कानादेन सन्तुष्टां
            ढक्कावादन सिद्धिदाम् ।
            ढक्कावाद चलच्चित्तां
            भजे धूमावती महम् ।।
 तत्ववार्ता प्रियप्राणां
            भवपयोधि तारिणीम् ।
            तार स्वरूपिणीं तारां
            भजे धूमावती महम् ।।
यां यीं यूं यैं
            मन्त्र स्वरूपां
            यौं यौं यं यः स्वरूपिणीम् ।
            यकार वर्ण सर्वस्वां
            भजे धूमावती महम् ।।
दुर्गा स्वरूपिणीं देवीं
            दुष्ट दानव दारिणीम् ।
            देव दैत्य कृत ध्वसां
            वन्दे धूमावती महम् ।। 
ध्वांताकारांधक ध्वसां
            मुक्तधम्मिल्ल धारिणीम् ।
            धूमधारा प्रभांधीरां
            भजे धूमावती महम् ।।
नर्तकी नटन प्रीतां
            नाट्यकर्म विवर्धिनीम् ।
            नारसिम्हीं नराराध्यां
            नौमि धूमावती महम् ।।
पर्वतीपति संपूज्यां
            पर्वतोपरि वासिनीम् ।
            पद्मरूपां पद्मपूज्यां
            नौमि धूमावती महम् ।।
फूत्कार सहित श्वासां
            फट्मन्त्र फलदायिनीम् ।
            फेत्कारि गणसंसेव्यां
            सेवे धूमावती महम् ।।
बलिपूज्यां बलाराध्यां
            बगळारूपिणीं वराम् ।
            ब्रह्मादि वन्दितां विद्यां
            वन्दे धूमावती महम् ।।
भव्यरूपां भवाराध्यां
            भुवनेशी स्वरूपिणीम् ।
            भक्त भव्यप्रदां देवीं
            भजे धूमावती महम् ।।
मायां मधुमतीं मान्यां
            मकरध्वज मानिताम् ।
            मत्स्यमांस महास्वादां
            मन्ये धूमावती महम् ।।
योगयज्ञ प्रसन्नास्यां
            योगिनी परिसेविताम् ।
            यशोदां यज्ञ फलदां
            यजे धूमावती महम् ।।
रामाराध्य पदद्वंद्वां
            रावणध्वंस कारिणीम् ।
            रमेश रमणी पूज्या
            महं धूमावतींश्रये ।।
लक्षलीला कळा लक्ष्यां
            लोकवंद्य पदांबुजाम् ।
            लंबितां बीजकोशाढ्यां
            वन्दे धूमावती महम् ।।
बकपूज पदांभोजां
            बकध्यान परायणाम् ।
            बालां बकारि संध्येयां
            वन्दे धूमावती महम् ।।
शांकरीं शंकर प्राणां
            संकटध्वंस कारिणीम् ।
            शत्रु संहारिणीं शुद्धां
            श्रये धूमावती महम् ।।
षडाननारि संहंत्रीं
            षोडशीरूप धारिणीम् ।
            षड् रसास्वादिनीं सौम्यां
            सेवे धूमावती महम् ।।
सुरसेवित पदाब्जां
            सुर सौख्य प्रदायिनीम् ।
            सुन्दरी गण संसेव्यां
            सेवे धूमावती महम् ।।
हेरंब जननीं योग्यां
            हास्यलास्य विहारिणीम् ।
            हारिणीं शत्रु संघानां
            सेवे धूमावती महम् ।।
क्षीरोद तीर संवासां
            क्षीरपान प्रहर्षिताम् ।
            क्षणदेशेज्य पादाब्जां
            सेवे धूमावती महम् ।।
चतुः त्रिंशत् वर्णकानां
            प्रतिवर्णादि नामभिः ।
            कृतंतु हृदय स्तोत्रं
            धूमावत्याः सुसिद्धिदम् ।।

फलशृति

य इदं पठति स्तोत्रं
            पवित्रं पापनाशनम् ।
            स प्राप्नोति परां सिद्धिं
            धूमावत्याः प्रसादतः ।।
 पठन् ऐकाग्र चित्तोयो
            यद्य दिच्छति मानवः ।
            तत्सर्वं समवाप्नोति
            सत्यं सत्यं वदाम्यहम् ।।

इति श्री धूमावती हृदय स्त्रोत्र पठनं संपूर्णम्

ॐ । धूं ।

Atha Sankalpaha :

Om Sri Dasa Mahavidya Devatabhyo Namaha
Dhoom Dhoom Dhumavati Swaha
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha Om
Atmasakshatkara Praptyardham,
            Tantrika Sugnana Sidhyardham,
            Sri Dhumavati Mahadevi Sheeghra Kataksha, Sidhyardham,
            Ashtaishwarya Praptyardham,
            Sarvaabhishta Prapti Sidhyardham
            Kashta Nashta Dukha Bhaya Shatru Vinashanardham 
            Sarvapeeda Nivaranardham
            Paramananda Prapti Sidhyardham
            Sri Dhumavati Hridaya Stotram Karishye.

Take some water in a glass and touch the water.

Atha Dhumavati Hridaya Stotra Paṭanam

 Om Asya Sri Dhumavati Hridaya Stotra 
            Maha Mantrasya
            Pipplada Rishihi Anushutp Chandaha
            Sri Dhumavati Devata Dhoom Beejam
            Hreem Shakthihi Kleem Keelakam
            Sarva Shatru Samharane Paṭhe Viniyogaha

Atha Karanyasaha

OM Dhaam Angusṭabhyam Namaha

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

OM Dheem Tarjani Bhyam Namaha

Repeat the same movement as explained above.

OM Dhoom Madhyamaa Bhyam Namaha

Repeat the same movement as explained above, this time with your thumb and middle fingers.

OM Dhaim Anamikaa Bhyam Namaha

Repeat the same movement as explained above, this time with your thumb and ring fingers.

OM Dhaum Kanisṭikaa Bhyam Namaha

Repeat the same movement as explained above, this time with your thumb and little fingers.

OM Dhaha Karatalakara Prushṭa Bhyam Namaha

Meet your right and left hands such that the right one should be on the left, and massage each other.

Iti Karanyasaha

Atha Hridayanyasaha

OM Dhaam Hridayaaya Namaha

Touch the heart chakra with your right hand.

OM Dheem Shirasey  Swaha

Touch the top of your head with your right hand.

OM Dhoom Shikhayai Vashat

Touch the back of your head with your hand and make a round about and clap.

OM Dhaim Kavachaya Hum

Touch your ears with two hands crossed.

OM Dhaum Netra Trayaa Yaushat

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

OM Dhaha Astraya Phat

Touch in between your chest with your hand and clap.

Iti Hridayanyasaha

Dhyanam

Om Dhoomraabham Dhoomra Vastram
            Prakatita Dashanaam Muktavaalambaraḍyaam
            Kaakaamkasyandanastham
            Dhavalakara Yugaam
            Shoorpahastati Rookshaam ।
            Nityam Kshukshtamadehaam Muhurati
            Kuṭilaam Vaari Vaancha Vichitraam
            Dhyayet Dhumavatim          
            Vamanayana Yugaḷaam
            Bheetidaam Bheeshanasyaam ।।
 Kalpadau Ya Kalikaadya
            Cheekalan Madhukaitabhau ।
            Kalpaante Trijat Sarvam
            Dhumavatim Bhajami Taam ।।
Gunaagaara Gamyagunaa
            Ya Gunaa Gunavardhini ।
            Geetaavedartha Tatvagnyai
            Dhumavatim Bhajami Taam ।।
Khatvaangadharini Kharwa
            Khandini Kalarakshasaam ।
            Dharini Kheṭakasyaapi
            Dhumavatim Bhajami Taam ।।
Ghurnaa Ghurnakaraa Ghora
            Ghurnitaakshi Ghanaswana ।
            Ghaatini Ghaatakanaam Ya
            Dhumavatim Bhajami Taam ।।
Charvanteemasthi Khandaanaam
            Chandamunda Vidharineem ।
            Chandaaṭṭahasinim Devim
            Bhaje Dhumavati Maham ।।
Chinnagreevam Kshataam Channaam
            Chinnamasta Swaroopinim ।
            Chedhinim Dushṭa Sanghanaam
            Bhaje Dhumavati Maham ।।
Jaataa Yachita Devayihi
            Asuranaam Vighaatim ।
            Jalpantim Bahu Garjamteem
            Bhaje Taam Dhoomraroopinim ।।
Jhankara Karini Jham Jhaam
            Jhamjhaamajhama Vaadinim ।
            Jhatityaaklrshineem Devim
            Bhaje Dhumavati Maham ।।
Ṭeepaṭankaara Samyuktaam
            Dhanusṭankaara Kaarinim ।
            Ghoraam Ghana Ghaṭaṭopaam
            Vande Dhumavati Maham ।।
Ṭham Ṭham Ṭham Ṭham Manupreetim
            Ṭhaha Ṭhaha Mantra Swaroopinim ।
            Ṭhamkaahnagati Preetaam
            Bhaje Dhumavati Maham ।।
Ḍamaru Ḍinḍimarava
            Ḍakini Ghanamanḍitam ।
            Ḍakini Bhoga Santushtaam
            Bhaje Dhumavati Maham ।।
Ḍhakkanadena Santushṭaam
            Ḍhakkavaadana Siddhidaam ।
            Ḍhakkavaada Chalachchittam
            Bhaje Dhumavat Maham ।।
Tatvavaartaa Priyapraanam
            Bhavapayodhi Taarineem ।
            Tara Swaroopinim Taaaraam
            Bhaje Dhumavathi Maham ।।
Yaam Yeem Yoom Yaim
            Mantra Swaroopaam
            Yaum Yaum Yam Yaha Swaroopinim ।
            Yakara Varna Sarvaswaam 
            Bhaje Dhumavati Maham ।।
Durgaa Swaroopinim Devim
            Dushṭa Daanava Daarinim ।
            Deva Daitya Krita Dhwamsaam
            Vande Dhumavati Maham ।।
 Dhwantakaarandhaka Dhwamsaam
            Muktadhammilla Dharinim ।
            Dhumadhaara Prabhaamdheeraam
            Bhaje Dhumavati Maham ।।
Nartaki Naṭana Preetaam
            Naṭyakarma Vivardhinim ।
            Narasimhi Nararaadhyaam
            Naumi Dhumavati Maham ।।
Parvatipati Sampujyaam
            Parvatopari Vasinim ।
            Padma Roopaam Padma Pujyaam
            Naumi Dhumavati Maham ।।
Phootkaara Sahita Shwaasaam
            Phaṭmantra Phaladayinim ।
            Phetkari Ganasamsevyam
            Seve Dhumavati Maham ।।
Balipujyaam Balaaradhyaam
            Bagalaaroopinm Varaam ।
            Brahmaadi Vanditaam Vidyaam
            Vande Dhumavati Maham ।।
Bhavyaroopam Bhavaraadhyaam
            Bhuvaneshi Swaroopinim ।
            Bhakta Bhavyapradaam Devim
            Bhaje Dhumavati Maham ।।
Mayaam Madhumatim Maanyaam 
            Makaradhwaja Maanitaam ।
            Matsyamamsa Mahaaswaadaam
            Manye Dhumavati Maham ।।
Yoga Yagña Prasannasyaam
            Yogini Parisevitaam ।
            Yashodaam Yagña Phaladaam
            Yaje Dhumavati Maham ।।
Raamaaraadhya Padadwandwaam
            Ravanadhwamsa Kaarinim ।
            Ramesha Ramani Poojyaa
            Maham Dhumavatimshray ।।
 Lakshaleela Kalaa Lakshyaam
            Lokavandya Padaambujaam ।
            Lambitaam Beejakoshaaḍhyaam
            Vande Dhumavati Maham ।।
Bakapuja Padaambhojaam
            Bakadhyana Paraayanaam ।
            Baalaam Bakaari Sandhyeyaam
            Vande Dhumavati Maham ।।
Shankarim Shankara Pranaam
            Sankaṭadhwamsa Kaarinim ।
            Shatru Samharinim Shuddhaam
            Shraye Dhumavati Maham ।।
Shaḍaananari Samhantrim
            Shoḍashirupa Dharinim ।
            Shaḍ Rasaaswaadinim Soumyaam
            Seve Dhumavati Maham ।।
 Surasevita Padaabjaam
            Sura Soukhya Pradaayinim ।
            Sundari Gana Samsevyaam
            Seve Dhumavati Maham ।।
Heramba Jananim Yogyaam
            Haasya Laasya Viharinim ।
            Harinim Shatru Sanghaanaaam
            Seve Dhumavati Maham ।।
 Ksheeroda Teera Samvaasaam
            Ksheerapaana Praharshitaam ।
            Kshanadeshedya Padabjaam
            Seve Dhumavati Maham ।।

Phalashruti

Chatuh Trimshat Varnakaanaam
            Prativarnadi Naamabhihi ।
            Kritantu Hridaya Stotram 	
            Dhumavatyaaha Susiddhidam ।।
Ya Idam Paṭhati Stotram 
            Pavitram Papanaashanam ।
            Sa Praapnoti Paraam Siddhim
            Dhumavatyaaha Prasaadataha ।।
Paṭhan Ekaagra Chitto Yo
            Yadya Dichchati Maanavaha ।
            Tatsarvam Samavaapnoti 
            Satyam Satyam Vadaamyaham ।।

Iti Sri Dhumavati Hridaya Stotra Paṭanam Sampoornam

OM! Dhoom!


Sri Dhumavati Mahavidya Anushtanam