` bhuvaneswari-mahavidya-kavacham

Sri Bhuvaneswari Mahavidya - Kavacham

English / हिन्दी

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
ह्रीं
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं
          तान्त्रिक सुज्ञाना सिध्द्यर्थम् श्री भुवनेश्वरी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं 
          अष्टैश्वर्य प्राप्त्यर्थं 
          सर्वाभीष्ट प्राप्ति सिध्द्यर्थम् 
          कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
          सर्व पीडा निवरनार्थं 
          परमानन्द प्राप्ति सिद्ध्यर्थं 
          श्री भुवनेश्वरी कवच स्तोत्रम् करिष्ये 

(जलं स्पृशतु)

ध्यानं

उद्यद्दिनद्युतिमिंदु  
                किरीटां तुंगकुचाम् ।
                नयन त्रय युक्ताम् |
                स्मेरमुखीं वरदामकुश पाशां 
                भीतिकरां प्रभजे भुवनेशीम् ।।
ब्रह्म रूपे सदानंदे 
                परानंद स्वरूपिणि । 
                दृतसिद्धि प्रदे देवि
                नारायणि नमोस्तुते ।।

अथ श्री त्रैलोक्य मंगल कवच पठनं

श्री देव्युवाचः

देवेश भुवनेश्वर्या 
                या या विद्याः प्रकाशिताः ।
                शृताश्चाधिगताः सर्वाः 
                श्रोतुमिच्छामि सांप्रतम् ।।
यत्रैलोक्यमंगलं नाम 
                कवचं यत् पुरोदितम् ।
                कथयस्व महादेव 
                मम प्रीतिकरं परम् ।।

श्री ईश्वर उवाचः

शृणु पार्वति वक्ष्यामि 
                सावधानावधारय ।
                त्रैलोक्यमंगलं नाम 
                कवचं मंत्रविग्रहम्  ।।
सिद्धविद्यामयं देवि 
                सर्वैश्वर्य प्रदायकम् ।
                पठनात् धारणात् मर्त्यः 
                त्रैलोक्यैश्वर्य भाग्भवेत् ।। 
त्रैलोक्य मंगलस्यास्य 
                कवचस्य ऋषिः शिवः 
                छंदो विराट् जगद्धात्री 
                देवता भुवनेश्वरी 
                धर्मार्थकाममोक्षेषु 
                विनियोगः प्रकीर्तितः ।। 

कवच पठनं

 ह्रीं बीजं मे शिरः पातु
                भुवनेशी ललाटकम् । 
                ऐं पातु दक्ष नेत्रं मे 
                ह्रीं पातु वामलोचनं ।।
श्रीं पातु दक्ष कर्णं मे 
                त्रिवर्णात्मा महेश्वरि । 
                वाम कर्णं सदा पातु 
                ऐं घ्राणं पातुमे सदा ।।
ह्रीं पातु वदनं देवी
                ऐं पातु रसनां मम ।  
                वाक्पटुम्च त्रिवर्णात्मा 
                कंठं पातु परांबिका ।।
श्रीं स्कंधौ पातु निरतं 
                ह्रीं भुजौ पातु सर्वदा । 
                क्लीं कारौ त्रिपुटेशानि 
                त्रिपुटैश्वर्य दायिनी ।।
ओं पातु हृदयं ह्रीं मे 
                मध्यदेशं सदा वतु । 
                क्रौं पातु नाभि देशं 
                सा त्रयक्षरी भुवनेश्वरी ।।
सर्वबीज प्रदा पृष्ठं 
                पातु सर्व वशंकरी । 
                ह्रीं पातु गुह्य देशं मे 
                नमो भगवती कटिम् ।।
महेश्वरी सदापातु 
                सक्थिनी जानु युग्मकम् । 
                अन्नपूर्णा सदापातु 
                स्वाहा पातु पदद्वयं ।।
सप्तदशाक्षरी पायादन्न 
                पूर्णात्मिका परा । 
                तारं माया रमा कामः 
                षोडशार्णा ततः परम् ।।
शिरस्था सर्वदा पातु 
                विंशद् वर्णात्मिका परा । 
                तारं दुर्गे युगं 
                रक्षेत् स्वाहेति दशाक्षरी ।।
जयदुर्गा घनश्यामा 
                पातु मां सर्वतो मुदा । 
                माया बीजादिका चैषा 
                दशार्णा च परतथा ।।
उत्तप्त कांचनाभासा 
                जयदुर्गा नने वतु । 
                तारं ह्रीं दुं च दुर्गायै 
                नमो ष्टार्णात्मिका परा ।।
शंख चक्र धनुर्बाण 
                धरा मां दक्षिणे वतु ।
                महिषामर्दिनी स्वाहा 
                वसु वर्णात्मिका परा ।।
नैरृत्यां सर्वदा पातु 
                महिषासुर नाशिनी ।
                माया पद्मावती स्वाहा 
                सप्तार्णा परिकीर्तिता ।।
पद्मावती पद्म संस्था 
                पश्चिमे मां सदा वतु ।
                पाशांकुश पुटे माये 
                ह्रीं परमेश्वरि स्वाहा ।।
त्रयोदशार्ण ताराद्या 
                अश्वारूढा नने वतु । 
                सरस्वती पंचशरे 
                नित्य क्लिन्ने मदद्रवे ।।
स्वहाख्याक्षरी विद्या 
                मा मुत्तरे सदा वतु । 
                तारं मायातु कवचं 
                खे रक्षेत् सततं वधूः ।।
ह्रूं क्षं ह्रीं फट् महाविद्या 
                द्वादशार्णाखिलप्रदा । 
                त्वरिताष्टाहिभिः पायाच्छिव 
                कोणे सदा च माम् ।।
ऐं क्लीं सौः सा ततो बाला
                मा मूर्द्वं देशतो वतु ।
                बिंद्वंता भैरवी बाला 
                भूमौ च मां सदा वतु ।।

इति श्री भुवनेश्वरी कवच पठनं

फलशृति

इति ते कथितं पुण्यं 
                त्रैलोक्य मंगलं परम् ।
                सारं सारतरं पुण्यं 
                महाविद्यौगविग्रहम् ।।
अस्यापि पठनात् सद्यः 
                कुबेरो पि धनेश्वरः ।
                इंद्राद्याः सकला देवाः 
                पठनाद्धारणाद्यतः ।।
सर्वसिद्धीश्वराः संतः  
                सर्वैश्वर्यमवाप्नुयुः ।
                पुष्पांजल्यष्टकं दत्वा 
                मूलेनैव पठेत् सकृत् ।।
संवत्सरकृतायास्तु 
                पूजायाः फलमाप्नुयात् ।
                प्रीतिमन्यो न्यतः कृत्वा 
                कमला निश्चला गृहे ।।
वाणी च निवसेद्वक्त्रे 
                सत्यं सत्यं न संशयः । 
                यो धारयति पुण्यात्मा 
                त्रैलोक्यमंगलाभिदम् ।।
कवचं परमं पुण्यं 
                सो पि पुण्यवतां वरः ।
                सर्वैश्वर्ययुतो भूत्वा 
                त्रैलोक्य विजयी भवेत् ।।

इति श्री रुद्रयामले तंत्रे
श्री देवीश्वर संवादे
त्रैलोक्य मंगलं नाम
श्री भुवनेश्वरी कवचं समाप्तं

ओम्! ह्रीं!

Atha Sankalpaha :

Om Sri Dasa Mahavidya Devatabhyo Namaha
Hreem
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha Om
Atmasakshatkara Praptyardham,
            Tantrika Sugnana Sidhyardham,
            Sri Bhuvaneswari Mahadevi Sheegra Kataksha Sidhyardham,
            Ashtaishwarya Praptyardham,
            Sarvaabhishta Prapti Sidhyardham,
            Kashta Nashta Dukha Bhaya Shatru Vinashanardham,
            Sarvapeeda Nivaranardham,
            Paramananda Prapti Sidhyardham,
            Sri Bhuvaneswari Kavacha Stotram Karishye

Take some water in a glass and touch the water.

Dhyanam

 Udyaddinadyutimindu
                    Kireeṭaam Tungakuchaam
                    Nayana Traya Yuktaam ।
                    Smeyramukhim Varadaankusha Paashaam
                    Bheetikaraam Prabhaje Bhuvaneshim ।।
Brahmaroope Sadaanande
                    Paraananda Swaroopini ।
                    Dhrutasiddhi Prade Devi
                    Narayani Namostute  ।।

Atha Sri Sri Trailokya Mangala Kavacham

Sridevyuvacha Ha

Devesha Bhuvaneswarya
                Yaa Yaa Vidyaah Prakashitaha ।
                Shrutashchaadhigataaha Sarvaaha
                Shrotumichchaami Saampratame ।।
Trailokya Mangalam Naama
                Kavacham Yatpuroditam ।
                Kathayasva Mahadeva
                Mama Preetikaram Param ।।

Sri Eswara Uvacha Ha

Shrunu Parvati Vakshyami
                Savadhaanaavadhaaraya ।
                Trailokya Mangalam Naama
                Kavacham Mantravigraham ।।
 Siddhavidyaamayam Devi
                Sarvaaishwarya Pradaayakam ।
                Paṭhanaat Dharanat Martyaha
                Trailokyaiswarya Bhaagbhavet ।।
 Trailokya Mangalsyaasya 
                Kavachasya Rishih Shivaha
                Chandho Virat Jagaddhaatri
                Devataa Bhuvaneswari
                Dharmaartha Kamamoksheshu
                Viniyogaha Prakeerthitaha

Kavacha Stotra paṭanam prarambhaha

Hreem Beejam Me Shirah Paatu
                Bhuvaneshi Lalaatakam ।
                Aim Paatu Daksha Netram Me
                Hreem Paatu Vama Lochanam ।।
Shreem Paatu Daksha Karnam Me
                Trivarnaatma Maheswari ।
                Vama Karnam Sadaa Paatu
                Aim Graanam Patu Me Sada ।।
Hreem Paatu Vadanam Devi
                Aim Paatu Rasanaam Mama ।
                Vakpatum Cha Trivarnaatma
                Kanṭham Pathu Paraambika ।।
Shreem Skandhau Paatu Niratam
                Hreem Bhujau Paatu Sarvada ।
                Kleem Kaarau Triputeshaani
                Triputaiswarya Daayini ।।
Om Paatu Hridayam Hreem Me
                Madhyadesham Sadaa Vatu ।
                Kraum Patu Nabhi Desham
                Saa Tryakshari Bhuvaneswari ।।
Sarvabeeja Pradaa Prishṭham
                Paatu Sarva Vashankari ।
                Hreem Paatu Guhya Desham Me
                Namo Bhagavathi Kaṭim ।।
Maheswari Sadaa Paatu
                Sakthiini Jaanu Yugmakam ।
                Annapurnnaa Sadaa Paatu
                Swahaa Paatu Padadwayam ।।
Sapta Dashakshari Payaadanna
                Purnaatmikaa Para ।
                Taaram Maayaa Ramaa Kamaha 
                Shodashaarnaa Tatah Param ।।
Shirasthaa Sarvadaa Paatu
                Vimshad Varnatmikaa Para ।
                Taaram Durge Yugam
                Rakshet Swaaheti Dashakshari ।।
Jayadurga Ghanashyama 
                Paatu Maam Sarvatho Mudaa ।
                Maaya Beejaadika Chaishaa
                Dashaarnaa Cha Paraatatha ।।
Uttapta Kanchana Bhaasaa
                Jaya Durga Nane Vatu ।
                Taaram Hreem Dum Cha Durgayai
                Namo Shṭaarnaatmika Para ।।
Shankha Chakra Dhanurbaana 
                Dharaa Maam Dakshine Vatu ।	
                Mahishaamardhini Swaaha
                Vasu Varnaatmika Para ।।
Nairutyam Sarvadaa Paatu
                Mahishasura Nashini ।
                Maayaa Padmaavathi Swaha
                Saptaarnaa Pari Keertita ।।
Padmavathi Padma Samsthaa
                Pashchime Maam Sadaa Vatu ।
                Pashaankusha Puṭe Maaye 
                Hreem Parameswari Swaha ।।
Trayodashaarna Taaradya
                Aswarooḍhaa Naney Vatu ।
                Sarsaswati Panchashare
                Nitya Klinne Madadrave ।।
Swahakhyaakshari Vidya
                Maa Muttare Sadaa Vatu ।
                Taaram Maayaatu Kavacham
                Khe Rakshet Satatam Vadhoohu ।।
 Hroom Ksham Hreem Phat Mahavidya
                Dwadasharnaa Khila Prada ।
                Twaritaashṭahibih Paayachchiva
                Kone Sadaa Cha Maam ।।
Aim Kleem Sauh Saatato Bala
                Maa Murdwam Deshato Vatu ।
                Bindwamta Bhairavi Bala
                Bhumau Cha Maam Sadaa Vatu ।।

Phalashruti

Iti Te Kathitam Punyam
                Trailokya Mangalam Param ।
                Saaram Sara Taram Punyam
                Mahavidyaughavigraham ।।
Asyaapi Paṭhanat Sadyaha
                Kubero Pi Dhaneswaraha ।
                Indraadyaaha Sakalaa Devaaha
                Paṭhanaaddharanatyataha ।।
 Sarvasiddhiswaraah Santah
                Sarvaiswaryamavaapnu Yuhu ।
                Pushpaanjalyashṭakam Datva
                Moolenaiva Paṭhet Sakrut ।।
Samvatsarakritaayaastu
                Poojaayaah Phalamaapnuyaat ।
                Preetimanyo Nyataha Kritva
                Kamala Nischalaa Gruhe ।।
Vaanicha Nivasedwaktre
                Satyam Satyam Na Samshayaha ।
                Yo Dhaarayati Punyaatma
                Trailokyamangalaabhidam ।।
Kavacham Paramam Punyam
                So Api Punyavataam Varaha ।
                Sarvaiswaryayuto Bhootvaa
                Trailokya Vijayee Bhavet ।।

Iti Sri Rudrayamale Tantre
Sri Deviswara Samvaade
Trailokya Mangalam Nama
Sri Bhuvaneswari Kavacham Samaaptam

Om!Hreem!


Sri Bhuvaneswari Mahavidya Anushtanam