` bhuvaneswari-mahavidya-hridayam

Sri Bhuvaneswari Mahavidya - Hridayam

English / हिन्दी

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
ह्रीं
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं,
				तांत्रिक सुज्ञाना सिध्द्यर्थम्,
				श्री भुवनेश्वरी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं,
				अष्टैश्वर्य प्राप्त्यर्थं,
				सर्वाभीष्ट प्राप्ति सिध्द्यर्थम्,
				कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं,
				सर्व पीडा निवरनार्थं,
				परमानन्द प्राप्ति सिद्ध्यर्थं,
				श्री भुवनेश्वरी हृदय स्तोत्रम् करिष्ये.

(जलं स्पृशतु)

अथ श्री तारा महाविद्या हृदय स्तोत्र पठनं

श्री देव्युवचः

भगवान ब्रूहि तत् स्तोत्रम् 
                सर्व काम प्रसाधनं ।
                यस्य श्रवण मात्रेण 
                नान्यत् श्रोतव्यमिष्यते ।।
यदिमे नु ग्रहः कार्यः 
                प्रीतिश्चापि ममोपरि ।
                तदिदं कथय ब्रह्मन् 
                विमलं यन्महीतले ।।

ईश्वर उवाचः

शृणुदेवि प्रवक्ष्यामि
            सर्वकाम प्रसाधनं ।
            हृदयं भुवनेश्वर्याः
            स्तोत्रमस्ति यशोप्रदं ।।
ओम् अस्य श्री भुवनेश्वरी 
                हृदय स्तोत्र मन्त्रस्य 
                शक्ति ऋषिः गायत्री छन्दः
                भुवनेश्वरी देवता,
                हकारो बीजं, ईकारः शक्तिः, 
                रेफा कीलकं, 
                सकल मनोवांछित सिद्ध्यर्धे 
                पाठे विनियोगः
ओम् ह्रीं अनुगुष्ठाभ्यां नमः

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

ओम् श्रीं तर्जनीभ्यां नमः

Repeat the same movement as explained above.

ओम् ऐं  मध्यमाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and middle fingers.

ओम् ह्रीं अनामिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and ring fingers.

ओम् श्रीं कनिष्ठिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and little fingers.

ओम् ऐं करतलकरप्रुष्टाभ्यं नमः

Meet your right and left hands such that the right one should be on the left, and massage each other.

इति करन्यासः
ओम् ह्रीं हृदयाय नमः

Touch the heart chakra with your right hand.

ओम् श्रीं शिरसे स्वाहा

Touch the top of your head with your right hand.

ओम् ऐं शिखायै वषट्

Touch the back of your head with your hand and make a round about and clap.

ओम् ह्रीं कवचाय हुं

Touch your ears with two hands crossed.

ओम् श्रीं नेत्रत्रया यौषट्

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

ओम् ऐं अस्त्राय फट्

Touch in between your chest with your hand and clap.

इति हृदयन्यसः

ध्यानं

ध्यायेत् ब्रह्मादिकानां 
                कृतजन जननीं योगिनीं 
                योगयोनिं ।
                देवीनां जीवनायोज्वलित 
                जयपरज्योतिः उग्राहांग धात्रीम् ।।
शंखं चक्रं च बाणं धनुरापि 
                दधतीं दोश्च तुष्काम्बुजातैः 
                मायामाद्यां विशिष्टांभव ।
                भवभुवनां भूभुवा 
                भार भूमिम् ।।

हृदय स्तोत्र पठनं प्रारंभः

 यदाज्ञयेदं  गगनाद्यशेषं    
                सृजत्यजः स्रीपतिरौरसंवा ।
                बिभर्ति संहति भवस्तदंते
                भजामहे श्री भुवनेश्वरीं तां ।।
जगज्जनानंदकरीं जयाभ्यां 
                यशस्विनीं यन्त्र सुयज्ञयोनिं ।
                जितामिता मित्र कृत 
                प्रपंचां भजां ।।
हरौप्रसुप्ते भुवनत्रयान्ते 
                अवातरत् नाभिज पद्मजन्मा । 
                विधिस्ततोन्थे विदधार 
                यत् पदं भजां ।।
न विद्यतेक्वापितु जन्म यस्या नवा 
                स्थितिः शांतति केह यस्याः ।
                नवानिरोधे खिल 
                कर्मयस्या भजां ।।
कटाक्ष मोक्षाचरनोग्रचित्ता 
                निवेशितार्णा करुणाद्र चित्ता ।
                सुभयेह्येति 
                समीप्सितांयां भजां ।।
यतो जगज्जन्म बभूव 
                योनेस्तदेवा मध्ये प्रतिपातियावा ।
                तदत्ति यांतो खिलमुग्र 
                कालीं भजां ।।
सुषुप्तिकाले जनमध्ययंत्या  
                ययाजनः स्वप्नमवैति किंचित् ।
                प्रबुद्धयते जाग्रति 
                जीव एषभजां ।।
दयास्फुरत कोर कटाक्ष 
                लाभात् नैकत्र यस्याः फलभंति सिद्धा ।
                कवित्वमीषित्व मपि 
                स्वतंत्रा भजां ।।
लसन्मुखांभोरूहमुस्फुरंते 
                ह्रिदिप्रणिध्याय दिशि स्फुरंतः ।
                यस्याः कृपार्द्रं 
                प्रविकाशयंति भजां ।।
यदानुरागानु गतालि चित्राः 
                चिरंतन प्रेमपरीप्लुतांगाः ।
                सुनिर्भयाः संति 
                प्रमाद्य यस्या भजां ।।
हरिर्विरिंचिः हर ईशितारः
                पुरो वतिष्ठंति प्रसन्नभृंगाः ।
                यस्याः समिच्छंति 
                सदानुकूल्यं भजां ।।
मनुं यदीयं हरमग्नि 
                संस्थं ततश्च वावशृति चन्दसक्तं ।
                जपंति येस्युर्हि 
                सुरवंदितास्ते भजां ।।
प्रसीदतु प्रेमरसार्द्र चित्ता
                सदाहि सा श्री भुवनेश्वरीं ।
                कृपाकटाक्षेण कुबेरकल्पा 
                भवंति यस्याः पदभक्ति भाजः ।।

फलशृति

  मुदा सुपाठ्यम् भुवनेश्वरीयं 
                सदासतां स्तोत्रमिदं सुसेव्यं ।
                सुखप्रदम् स्यात्  कलिकल्मषघ्नं
                सुश्रुण्वताम् संपठताम् प्रशस्त्यं ।।
एतत्तु हृदयं स्तोत्रं 
                पठेद्यस्तु समाहितः ।
                भवेत् तस्येष्टदा 
                देवीप्रसन्ना भुवनेश्वरी ।।
ददाति धनमायुष्यं
                पुण्यं पुन्यमतिंतथा ।
                नैष्ठिकीं देवभक्तिं च  
                गुरुभक्तिं विशेषतः ।।
पूर्णिमायां चतुर्दश्यां 
                कुजवारे विशेषतः ।
                पठनीयमिदं स्तोत्रं 
                देवसद्मनि यत्नतः ।।
यत्रकुत्रापि पाठेन 
                स्तोत्रस्यास्य फलं भवेत् ।
                सर्वस्थानेषु देवेश्याः
                पूतदेहः सदा पठेत् ।।

इति श्री नील सरस्वती तंत्रे
भुवनेश्वरी पटले
श्री देवेश्वर संवादे
श्री भुवनेश्वरी हृदयस्तोत्र पठनं
संपूर्णं

ओम्! ह्रीं!

Atha Sankalpaha :

Om Sri Dasa Mahavidya Devatabhyo Namaha
Hreem
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha Om
Atmasakshatkara Praptyardham,
            Tantrika Sugnana Sidhyardham,
            Sri Bhuvaneswari Mahadevi Sheegra Kataksha Sidhyardham,
            Ashtaishwarya Praptyardham,
            Sarvaabhishta Prapti Sidhyardham,
            Kashta Nashta Dukha Bhaya Shatru Vinashanardham,
            Sarvapeeda Nivaranardham,
            Paramananda Prapti Sidhyardham,
            Sri Bhuvaneswari Hridaya Stotram Karishye

Take some water in a glass and touch the water.

Atha Sri Bhuvaneswari Mahavidya Hridaya Patanam

Sridevyuvacha Ha

Bhagavaan Bhruhi Tat Stotram
                Sarvakaama Prasaadhanam ।
                Yasya Shravana Maatrena
                Naanyat Shrotavyamishyate ।।
Yadime Nugrahah Kaaryaha
                Preetishchaapi Mamopari । 
                Tadidam Kathaya Brahman
                Vimalam Yanmaheetale ।।

Sri Eswara Uvacha Ha

Shrunudevi Pravakshyaami
                Sarvakaama Prasaadhanam ।
                Hridayam Bhuvaneswaryaaha
                Stotramasti Yashopradam ।।
Om Asya Sri Bhuvaneswari 
				Hridaya Stotra Mantrasya 
				Shakti Rishihi Gayatri Chandaha
				Bhuvaneswari Devata 
				Hakaro Beejam, Eekara Shaktihi 
				Repha keelakam 
				Sakala Manovanchita Siddhyardhe
				pathe viniyogaha
Om Hreem Angusṭabhyam Namaha

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

Om Shreem Tarjani Bhyam Namaha

Repeat the same movement as explained above.

Om Aim Madhyamaa Bhyam Namaha

Repeat the same movement as explained above, this time with your thumb and middle fingers.

Om Hreem Anamikaa Bhyam Namaha

Repeat the same movement as explained above, this time with your thumb and ring fingers.

Om Shreem Kanisṭikaa Bhyam Namaha

Repeat the same movement as explained above, this time with your thumb and little fingers.

Om Aim Karatalakara Prushṭa Bhyam Namaha

Meet your right and left hands such that the right one should be on the left, and massage each other.

Iti Karanayasaha
Om Hreem Hridayaaya Namaha

Touch the heart chakra with your right hand.

Om Shreem Shirasey  Swaha

Touch the top of your head with your right hand.

Om Aim Shikhayai Vashat

Touch the back of your head with your hand and make a round about and clap.

Om Hreem Kavachaya Hum

Touch your ears with two hands crossed.

Om Shreem Netra Trayaa Yaushat

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

Om Aim Astraya Phat

Touch in between your chest with your hand and clap.

Iti Hridayanyasaha

Dhyanam

 Dhyayet Brahmaadikaanaam 
                    Kritajani Jananim Yoginim
                    Yogayonim ।
                    Devinaam Jeevanaayojwalitha 
                    Jaya Parajyothihi
                    Ugrahaanga Dhaatrim ।।
Shankham Chakram Cha Baanam Dhanurapi 
                    Dadhatim Doshcha Tushkaambhujatayihi ।
                    Maayaamaadyaam Visishṭambhava
                    Bhavabhuvanaam Bhubhuvaa 
                    Bhaara Bhumim ।।

Hridaya Stotra paṭanam prarambhaha

Yadaagnanayedam Gaganaadyasesham
                    Srujatyajah Sripatihiraurasamvaa । 
                    Bibharti Samhati Bhavasthadante
                    Bhajaamahe Sri Bhuvaneswarin Taam ।।
Jagajjanaanandakareem Jayaabhyaam
                    Yashaswinim Yantra Suyagnyayonim ।
                    Jitaamitaa Mitra Krita 
                    Prapanchaam Bhajam ।।
Harau Prasupthe Bhuvanatrayaanthe
                    Avaatarat Naabhija Padmajanma ।
                    Vidhistatonte Vidhadhaara 
                    Yatpadam Bhajaam ।।
Na Vidyateykvaapitu Janma Yasyaa Navaa
                    Stitiih Shantati Keha Yasyaaha ।
                    Navaanirothe Khila 
                    Karmayasyaa Bhajaam ।।
Kataaksha Mokshaacharanogra Chitta
                    Niveshitaarna Karunaadra Chitta ।
                    Subhayehyeti 
                    Sameepsitaamyaam Bhajaam ।।
Yato Jagajjanma Bhabhoova
                    Yonestadeva Madhye Pratipaatiyaava ।
                    Tadatti Yaamto Khilamugra
                    Kalim Bhajaam ।।
Sushupti Kale Janamadhyayantyaa
                    Yayaajanaha Swapnamavaiti Kinchit ।
                    Prabuddhayatey Jaagrati 
                    Jeeva Yeshabhajaam ।।
Dayaasphurat Kora Kataksha
                    Laabhaat Naikatra Yasyaaha Phalabanti Siddha ।
                    Kavitvameeshitvamapi 
                    Swatantraa Bhajaam ।।
Lasanmukhaambhoruuhamusphurante 
                    Hridipranidhyaaya Dishi Sphurantaha ।
                    Yasyaaha Kripaardram 
                    Pravikaashayanti Bhajam ।।
Yadaanuraagaanu Gaatali Chitraaha 
                    Chirantana Premapariplutaangaaha ।
                    Sunirbhayaaha Santi 
                    Pramaadya Yasyaaha Bhajaam ।।
Harirvirinchih Hara Eeshitaaraha
                    Puro Vatisṭhanti Prasannabhrungaaha ।
                    Yasyaaha Samichchanti 
                    Sadaanukoolyam Bhajam ।।
Manum Yadeeyam Haramagni
                    Samstham Tatashcha Vaavashruti Chandasaktam ।
                    Japanti Yesyurhi 
                    Suravanditaaste Bhajaam ।।
Praseedatu Premarasaardra Chittaa
                    Sadaahi Saa Sri Bhuvaneswarim ।
                    Kripaakaṭaakshena Kuberakalpa
                    Bhavanti Yasyaaha Padabhakti Bhaajaha ।।

Phalashruti

Mudaa Supaaṭhyam Bhuvaneswariyam
                    Sadaasataam Stotra Midam Susevyam ।
                    Sukhapradam Syaat Kali Kalmashaghnam 
                    Sushrunvataam Sampaṭhataam Prashastyam ।।
Yetattu Hridayam Stotram
                    Paṭhedyastu Samaahitaha ।
                    Bhavet Tasyeshṭadaa 
                    Deviprasanna Bhuvaneswari ।।
Dadaati Dhanamaayushyam
                    Punyam Punyamatimtathaa ।
                    Naishṭhikeem Devabhaktim Cha
                    Gurubhaktim Visheshataha ।।
Poornimaayaam Chaturdashyaam
                    Kujavaare Viseshataha ।
                    Paṭhaneeyamidam Stotram
                    Devasadmani Yatnataha ।।
Yatrakutraapi Paaṭhena 
                    Stotrasyaasya Phalam Bhavet ।
                    Sarvasthaaneshu Deveshyaaha
                    Pootadehah Sadaa Paṭhet ।।

Iti Sri Neela Saraswati Tantre
Bhuvaneswari Paṭale
Srideveswara Samvaade
Sri Bhuvaneswari Hridaya Stotra Paṭanam
Sampoornam

Om!Hreem!


Sri Bhuvaneswari Mahavidya Anushtanam