Sri Tara Mahavidya Kavacham

English / हिन्दी

अथ संकल्पः

ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ ह्रीं स्त्रीं हूम् फट्
ॐ ऐं शिव शक्ति सायि सिद्धगुरु  श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं,
				तांत्रिक सुज्ञाना सिध्द्यर्थम्,
				श्री काली महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं,
				अष्टैश्वर्य प्राप्त्यर्थं,
				सर्वाभीष्ट प्राप्ति सिध्द्यर्थम्,
				कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं,
				सर्व पीडा निवरनार्थं,
				परमानन्द प्राप्ति सिद्ध्यर्थं,
				श्री तारा कवचं करिष्ये.

(जलं स्पृशतु)

ध्यानं

ॐ प्रत्यालीढ पदार्पितांघ्रि शवहृद्
					घोराटृहासा परा
					खडगेंदीवरकर्त्रि कर्पर भुजा
					हूंकार बीजोद्भवा
					सर्वानील विशाल पिंगल 
					जटाजूटैक नागैर्युता 
					जाड्यन्यस्य कपालके त्रिजगताम् 
					हंत्युग्रतारा स्वयं ।।

					शून्यस्था मतितेजसाम् च
					दधतीम् शूलाब्ज खड्गं गदाम् 
					मुक्ताहार सुबद्ध रत्न रसनाम्
					कर्पूर कुंदोज्वलाम् 
					वंदे विष्णुसुरेंद्र रुद्र नमिताम्
					त्रैलोक्य रक्षापराम् 
					नीलां ता महिभूषणाधि
					वलयामत्युग्र ताराम् भजे ।।

अथ श्री तारा महाविद्या कवच पठनं

श्री ईश्वर उवाचः

कोटितंत्रेषु गोप्यम हि
			विद्यातिभयमोचनम् ।
            दिव्यं हि कवचं तस्याः 
			श्रुणु त्वं सर्वकामदम् ।।
ॐ अस्य श्री ताराकवच महामंत्रस्य 
			अक्षोभ्य ऋषिः अनुष्ठुप् छंदः 
			भगवती श्री तारा देवता
			सर्वमंत्र सिद्धये पाठे विनियोगः
प्रणवो मेशिरः पातु
			ब्रह्म रूपा महेश्वरी 
			ललाटे पातु ह्रींकारी 
			बीजरूपा महेश्वरी ।।
स्त्रींकारीः पातुवदने 
			लज्जा रूपा महेश्वरी
			हूंकारः पातु हृदये
			भवानी शक्ति रूपधृक् ।।
फट्कारः पातु सर्वांगे
			सर्व सिद्धि फलप्रदा
			नीला मां पातु देवेशी
			गंडयुग्मे भयापहा ।।
लम्बोदरी सदा पातु
			कर्ण युग्मं भयापहा
			व्याघ्र चर्मावृता कट्यां 
			पातु देवीकटी शिवप्रिया ।।
पीनोन्नत स्तनी पातु 
			पार्श्व युग्मे महेश्वरी
			रक्त वर्तुल नेत्रा च 
			कटी देशे सदा वतु ।।
ललज्जिह्वा सदापातु
			नाभौ मां भुवनेश्वरी
			कराळास्या सदापातु
			लिंगे देवी शिवप्रिया ।।
पिंगोग्रैक जटापातु 
			जंघायाम् विश्वनाशिनी
			खड्गहस्ता महादेवी
			जानुचक्रे महेश्वरी ।।
नीलवर्णा सदापातु
			जानुनी सर्वदा मम
			नागकुंडल धात्री च 
			पातुपादयुगे ततः ।।
नागहारधरा देवी 
			सर्वांगान् पातु सर्वदा 
			पाताळे पातु मां देवी 
			नागिनी मान संचिता ।।
ह्रींकारी पातु पूर्वे मां
			शक्तिरूपा महेश्वरी 
			स्त्रींकारी दक्षिणे पातु 
			स्त्री रूपा परमेश्वरी ।।
हूं स्वरूपा महामाया 
			पातु मां क्रोध रूपिणी
			ख स्वरूपा महामाया 
			पश्चिमे पातु सर्वदा ।।
उत्तरे पातु मां देवी 
			ढ स्वरूपा हरि प्रिया
			मध्ये मां पातु देवेशी
			हूं स्वरूपा नगात्मजा ।।
नीलवर्णा सदा पातु 
			सर्वत्र वाग्भवी सदा
			तारिणी पातु भवने 
			सर्वैक्ष्वर्य प्रदायिनी ।।
नागकंकण धर्त्रीच
			भोजने पातु सर्वदा 
			शृतिगीता महादेवी 
			शयने पातु सर्वदा ।।
वीरासनस्थिता देवी
			निद्रायां पातु सर्वदा
			धनुर्बाण धरादेवी
			पातु मां विघ्नसंकुले ।।

इति श्री तारा महाविद्या कवच पठनं

अथ श्री तारा महाविद्या कवचं फलश्रुति
कवचस्य च महात्म्यं
			नाहं वर्ष शतैरपि।
			शक्नोमि क थितुम देवी 
			भवेत्तस्य फलं तु यत् ।।
सर्वेशास्त्रे महेशानि
			कविराट् भवति ध्रुवं।
			सर्ववागीश्वरो मर्त्यो
			लोकवश्यो धनेश्वरः ।।
शत्रवो दासताम् यान्ति
			सर्वेषाम् वल्लभः सदा ।
            गर्वी खर्वी भवत्येव
			वादी ज्वलति दर्शनात् ।।
लिखित्वा धारयेद्यस्तु 
			कंठे वा मस्तके भुजे ।
            तस्य सर्वार्थ सिद्धिस्स्या 
			द्यद्यन्मनसि वर्तते ।।
भुक्तिमुक्तिकरं साक्षात्
			कल्पवृक्ष स्वरूपकं ।
            अचिरात्तस्य सिद्धिस्स्या
			न्नात्रकार्या विचारणा ।।
इति श्री तारा महाविद्या कवच फलश्रृति पठनं समाप्तं

Atha Sankalpaha :

Om Sri Dasa Mahavidya Devatabhyo Namaha
            Om Hreem Streem Hoom Phat
            Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha Om
            Atmasakshatkara Praptyardham,
            Tantrika Sugnana Sidhyardham,
            Sri Tara Mahadevi Sheegra Kataksha Sidhyardham,
            Ashtaishwarya Praptyardham,
            Sarvaabhishta Prapti Sidhyardham,
            Kashta Nashta Dukha Bhaya Shatru Vinashanardham,
            Sarvapeeda Nivaranardham,
            Paramananda Prapti Sidhyardham,
            Sri Tara Kavacham Stotram Karishye

(Take glass of water and touch it.)

Dhyanam:

Om Pratyaa leeda Padaarpitaanghri Shavahrid
					Ghoraattahaasa Paraa
					Khadgendrivarakartri Karpara Bhuja
					Humkaara Bheejodbhavaa
					Sarvaa Neela Vishaala Pingala
					Jataa Jutaika Nagairyuta
					Jaadyanyasya Kapaalake Trijagataam
					Hamtyugra Taara Swayam ।।

					Shunyasthaa  Matitejasaam cha
					Dadhatim Shulabhja Khadgam Gadaam		
					Muktahaara Subhaddha Ratna Rasanaam 
					Karpoora Kundojwalaam 
					Vande Vishnusurendra Rudra Namitam
					Trailokya rakshaparaam
					Neelam taa Mahibhushanaadi 
					Valayamaamatyugra Taraam Bhaje ।।

Atha Sri Tara Mahavidya Kavacha Patanam

Sri Eshwara Uvacha Ha

Koti Tantreshu Gopyam Hi
			Vidhyaatibhayamochanam ।
            Divyam Hi Kavacham Tasyah
			Shrunu Tvam Sarvakaamadam ।।
            
Om Asya Sri Tara Kavacha Mahamantrasya
			Akshobhyaha Rishihi 
			Anushtup Chandaha
			Bhagavatii Sri Taradevata
			Sarva Mantra Siddhaye Pathe Viniyogaha ।।
            
Pranavo Mey Shirah Patu
			Brahma Roopa Maheswari 
			Lalaate Paatu Hreem Kaari
			Beejaroopa Maheswari ।।
            
Streem Kaarih Paatuvadane
			Lajjaa Roopaa Maheswari 
			Hoom Kaarah Paatu Hridaye
			Bhavani Shakti Roopadhruk ।।
            
Phatkaarah Paatu Sarvaange
			Sarva Siddhi Phalapradaa 
			Neela Maam Paatu Deveshi
			Ganda Yugme Bhayaapaha ।।
            
Lambodari Sadaa Paatu
			Karna yugmam Bhayaapaha		 
			Vyaghra Charmaavritaa Katyaam
			Paatu Devikati Shivapriya ।।
            
Peenonnata Stani Paatu
			Paarshva Yugme Maheswari 
			Rakta Vartula Netraa cha
			Kati deshey Sadaa vatu ।।
            
Lalajjehvaa Sadaapaatu
			Naabhau Maam Bhuvaneswari 
			Karaalaasya Sadaapaatu
			Linge Devi Shivapriya ।।
            
Pingograika Jataapaatu
			Janghaayaam Vishwanaashini 
			Khadgahastaa Mahadevi
			Jaanu Chakre Maheswari  ।।
            
Neelavarnaa Sadaapaatu
			Jaanuni Sarvadaa Mama 
			Nagakundala Dhaatree Cha
			Paatupaada Yuge Tataha ।।
            
Nagahaaradharaa Devi
			Sarvaangaan Paatu Sarvadaa 
			Paataale Paatu Maam Devi
			Naagini Maana Sanchitaa ।।
            
Hreemkaari Paatu Purve Maam
			Shaktiroopa Maheswari 
			Streemkaari Dakshine Paatu
			Stree Roopa Parameswari ।।
            
Hoom Swaroopaa Mahamaaya
			Paatu Maam Krodha Roopini 
			Kha Swaroopa Mahamaaya
			Pashchime Paatu Sarvadaa ।।
            
Uttare Paatu Maam Devi
			Dha Swarooopa Haripriya 
			Madhye Maam Paatu Deveshi
			Hoom Swaroopa Nagaatmajaa ।।
            
Neelavarnaa Sadaa Paatu
			Sarvatra Vaagbhavi Sadaa 
			Taarini Paatu Bhavane
			Sarvaishwarya Pradaayini ।।
            
Nagakankana Dhartree Cha
			Bhojane Paatu Sarvadaa 
			Shrutigeetaa Mahadevi
			Shayane Paatu Sarvadaa ।।
            
Veerassanasthitaa Devi
			Nidraayaam Paatu Sarvadaa
			Dhanurbaana Dharaadevi
			Patu maam Vighnasankhule ।।
            

Iti Sri Tara Mahavidya Kavacham Patanam

Atha Sri Tara Mahavidya Kavacham Phalashruti
Kavachasya Cha Maahaatmyaam
			Naaham Varsha Shatairapi ।
			Shaknomi Kathitum Devi
			Bhaveyttasya Phalam Tu Yat ।।
            
Sarveshastre Maheshaani
			Kavirat Bhavati Dhruvam ।
            Sarvavageeswaro Martyo
			Lokavashyo Dhaneyshwaraha ।।
            
Shatravo Daasataam Yaanti
			Sarveshaam Vallabah Sadaa ।
            Garvi Karvi Bhavatyeva
			Vaadi Jwalati Darshanaat ।।
            
Likhitvaa Dhaarayedyastu 
			Kante Vaa Masthake Bhuje ।
            Tasya Sarvaartha Siddhisya
			Dyadyasmanasi Vartate ।।
            
Tasya Sarvaartha Siddhisya
			Dyadyasmanasi Vartate ।
            Achiraattasya Siddhisyaa
			Naatraakaaryaa Vicharana ।।
            
Iti Sri Tara Mahavidya Kavacham Phalashruti Samaptam

Sri Tara Mahavidya Anushtanam