Sri Kali Mahavidya - Hridayam

English / हिन्दी

अथ संकल्पः :

ॐ श्री दश महाविद्या देवताभ्यो नमः
क्रीं हूं ह्रीं कालिके स्वाहा
ॐ ऐं शिव शक्ति सायि सिद्धगुरु  श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं,
				तान्त्रिक सुज्ञाना सिध्द्यर्थम्,
				श्री काली महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं,
				अष्टैश्वर्य प्राप्त्यर्थं,
				सर्वाभीष्ट प्राप्ति सिध्द्यर्थम्,
				कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं,
				सर्व पीडा निवरनार्थं,
				परमानन्द प्राप्ति सिद्ध्यर्थं,
				श्री काली हृदय स्तोत्रम् करिष्ये.

(जलं स्पृशतु)

अथ श्री काली महाविद्या हृदय स्तोत्र पठनं

श्री महाकाल उवाचः

महा कौतुहल स्तोत्रम्
                हृदयाख्यं महोत्तमं ।
                श्रुनुप्रिये महागोप्यं
                दक्षिणायाः सुगोपितं ।।
अवाच्यमपि वक्ष्यामि
                तवप्रीत्या प्रकाशितम् ।
                अन्येभ्यः कुरु गोप्यं च
                सत्यं सत्यं च शैलजे ।।

श्री देव्युवचः

तस्मिन्युगे समुत्पन्नम्
                केनस्तोत्रं कृतं पुरा ।
                तत्सर्वं कध्यतां शम्भो
                दयानिधे महेश्वर ।।

श्री महाकाल उवाचः

पुरा प्रजापतेः शीर्षछेदनं
                क्रितवनहम् ।
                ब्रह्महत्या कृतैः पापैः
                भैरवत्वं ममागतं ।।
ब्रह्महत्या विनाशाय
                कृतं स्तोत्रम् मयाप्रिये ।
                कृत्या विनाशकम् स्तोत्रम्
                ब्रह्महत्यापहारकम् ।।
ओम् अस्य श्री दक्षिण काली
				हृदय स्तोत्रम्  मन्त्रस्य
				श्री महाकाल ऋषिः उष्णिक् छन्दः
				श्री दक्षिण कालिका देवता
				क्रीं बीजं, ह्रीं शक्तिः
				नमः कीलकं सर्वत्र सर्वदा
				जपे विनियोगः
ओम् क्रां अनुगुष्ठाभ्यां नमः

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

ओम् क्रीं तर्जनीभ्यां नमः

Repeat the same movement as explained above.

ओम् क्रूं मध्यमाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and middle fingers.

ओम् क्रैम् अनामिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and ring fingers.

ओम् क्रौं कनिष्ठिकाभ्यां नमः

Repeat the same movement as explained above, this time with your thumb and little fingers.

ओम् क्रः  करतलकरप्रुष्टाभ्यं नमः

Meet your right and left hands such that the right one should be on the left, and massage each other.

इति करन्यासः
ओम् क्रां  हृदयाय नमः

Touch the heart chakra with your right hand.

ओम् क्रीं शिरसे स्वाहा

Touch the top of your head with your right hand.

ओम् क्रूं शिखायै वषट्

Touch the back of your head with your hand and make a round about and clap.

ओम् क्रैम् कवचाय हुं

Touch your ears with two hands crossed.

ओम् क्रौं नेत्रत्रया यौषट्

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

ओम् क्रः अस्त्राय फट्

Touch in between your chest with your hand and clap.

इति हृदयन्यसः

ध्यानं:

ओम् ध्यायेत् कालीं महामायां
					त्रिनेत्रां बहुरूपिणीं
					चतुर्भुजां ललज्जिःवां
					पूर्ण चन्द्र निभाननां
					नीलोत्पल दल परख्यां
					शत्रु संघ विदारिणीं
					नरमुण्डम् तधा खड्गं
					कमलं वरदं तधा
					बिभ्राणीं रक्तवदनां
					दंष्ट्रालीं घोर रूपिणीं
					अट्टाट्टहास निरतं देवीं
					मुण्डमाला विभूषितं
					इतिध्यात्वा महादेवी ततस्तु
					हृदयं पठेत् ।।
ओम् कालिका घोर रॊपाढ्या
					सर्वकाम फल प्रदा ।
                    सर्वदेव स्तुतादेवी
					शत्रुनाशं करोतुमे ।।
ह्रीं ह्रीं स्वरूपिणी श्रेष्ठा
					त्रिषुलोकेषु दुर्लभा ।
                    तवस्नेहान्मया ख्यातं
					नादेयं यस्य कस्यचित्  ।।
अथ ध्यानं प्रवक्ष्यामि
					निशामया परात्मिके ।
                    यस्यविज्ञ्यान मात्रेण
					जीवन्मुक्तो भविष्यति ।।
नागयज्ञ्योपवीतश्च
					चन्द्रार्थ कृतषेखरां ।
                    जटाजुटम्च संचित्य
					महाकाल समॆपगाम् ।।
एवं न्यासादयः सर्वे
					येप्रकुर्वन्ति मानवाः ।
                    प्राप्नुवन्ति च ते मोक्षं
					सत्यं सत्यं वरानने ।।
यंत्रं शृणु परंदेव्याः
					सर्वार्थ सिद्धिदायकम् ।
                    गोप्यं गोप्यतरं गोप्यं
					गोप्यं गोप्यतरं महत् ।।
त्रिकोणं पंचकं चाष्ट
                    कमलं भूपुरानवि ।
                    मुंड पंक्तिंच ज्वालं च
                    कालीयंत्रं सुसिद्धिदं ।।
मंत्रंतु पूर्वकधितं
					धारयस्व सदाप्रिये ।
                    देव्या दक्षिण काल्यास्तु
					नाममालां निशामया ।।
काली दक्षिणकाली च
					कृष्णरूपा परात्मिका ।
                    मुंडमाला विशालाक्षी
					सृष्टि संहारकारिका ।।
स्थितिरूपा महामाया
					योगनिद्रा भगात्मिका ।
                    भगसर्पिः पानरता
					भगोद्योता भगंगजा ।।
आद्या सदा नवाघोरा
					महातेजाः करालिका ।
                    प्रेतवाहा सिद्धिलक्ष्मीः
					अनिरुद्धा सरस्वती ।।
एतानि नाम माल्यानि
					ये पठंति दिने दिने ।
                    तेषां दासस्य दासोहं
					सत्यं सत्यं महेश्वरि ।।
 कालां कालहरां देवीं
					कंकाल बीजरुपिणीं ।
                    कालरूपां कालातीतां
					कालिकां दक्षिणां भजे ।।
 कुंडगोल प्रियां देवीं
					स्वयंभू कुसुमे रतां ।
                    रतिप्रियां महारौद्रीं
					कालिकां प्रणमाम्यहम् ।।
दूतीप्रियां महादूतीं
					द्यूतीयोगेश्वरीं परां ।
                    दूतीयोगोद्भाव रतां
					दूतीरूपां नमाम्यहं  ।।
क्रीं मंत्रेन जलं जप्त्वा
					सप्तधा सेचनेनतु ।
                    सर्वेरोगा विनश्यंति
					नात्रकार्या विचारणा ।।
                    
क्रीं हूं ह्रीं मंत्र जापेन
					चाक्षतं सप्तभिः प्रिये ।
                    महाभयविनाशच्च
					जायते नात्र संशयः ।।
                    
आकर्षणेच क्रीं क्रीं क्रीं
                    जप्त्वाक्षतान प्रतिक्षिपेत् ।
                    सहस्र योजनस्था च
                    शीघ्रमागच्छति प्रिये ।।
                    
हृदयं परमेशानि
					सर्वपापहरं परं ।
                    अश्वमेधादि यज्ञ्यानां
					कोटि कोटि गुणं गुणोत्तरम् ।।
कन्यादानादि दानानां
					कोटि कोटि गुणं फलं ।
                    दूती यागादि यागानां
					कोटि कोटि फलं स्मृतं ।।
गंगादि सर्वतीर्थानां
					फलं कोटि गुणं स्मृ ।
                    एकदापाठ मात्रेण
					सत्यं सत्यं मयोदितं ।।
कामारी स्वेष्ट रूपेण
					पूजां कृत्वा विधानतः ।
                    पठेत् स्तोत्रं महेशानि
					जीवन्मुक्तः स उच्यते ।।
महादुःखे महा रोगे
					महा संकटे दिने ।
					महाभये महाघोरे
					पठेत् स्तोत्रं महोत्तमं ।।
सत्यं सत्यं पुनः सत्यं
					गोपयेत् मात्रुजारवत्
इति श्री काली महाविद्या हृदय पठनं समाप्तं
ॐ!!! क्रीं!

Atha Sankalpaha :

Om Sri Dasa Mahavidya Devatabhyo Namaha
Kreem Hoom Hreem Kalike Swaha
Om Ayim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha Om
Atmasakshatkara Praptyardham,
            Tantrika Sugnana Sidhyardham,
            Sri Kali Mahadevi Sheegra Kataksha Sidhyardham,
            Ashtaishwarya Praptyardham,
            Sarvaabhishta Prapti Sidhyardham,
            Kashta Nashta Dukha Bhaya Shatru Vinashanardham,
            Sarvapeeda Nivaranardham,
            Paramananda Prapti Sidhyardham,
            Sri Kali Hridaya Stotram Karishye

Take some water in a glass and touch the water.

Atha Sri Kali Mahavidya Hridaya Patanam

Sri Mahakala Uvacha Ha

Mahakautu Hala Stotram
                Hridyaakhyam Mahottamam ।
                Shrunu Priye Mahagopyam
                Dakshinayah Sugopitam ।।
Avachyamapi Vakshyami
                Tavapreetya Prakashitam ।
                Anyeybhyah Kuru Gopyamcha
                Satyam Satyamcha Shailajey ।।

Sri Parvathi Uvacha Ha

Tasmin Yuge Samutpannam
                Kena Stotram Kritam Pura ।
                Tat Sarvam Katyatam Shambho
                Dayaanidhey Maheswara ।।

Sri Mahakala Uvacha Ha

Puraa Prajapatheyhe
                Śirshachedanam Kritavanaham ।
                Brahmahatyaa Kritai Hi Papai Hi
                Bhairavatvam Mamagatam ।।
Brahmahatyaa Vinashaaya
                Kritam Stotram Maya Priye ।
                Krityaa Vinashakam Stotram
                Brahmahatyaa Paharakam ।।
Asya Sri Dakshina Kali
                Hridaya Stotram Mantrasya
                Sri Mahakala Rishihi Ushnik Chandaha
                Sri Dakshina Kalika Devata
                Kreem Beejam, Hreem Shaktihi
                Namah Keelakam Sarvatra Sarvadaa
                Jape Viniyogaha
Om Kraam Angusṭabhyam Namaha

Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.

Om Kreem Tarjani Bhyam Namaha

Repeat the same movement as explained above.

Om Kroom Madhyamaa Bhyam Namaha

Repeat the same movement as explained above, this time with your thumb and middle fingers.

Om Kraim Anamikaa Bhyam Namaha

Repeat the same movement as explained above, this time with your thumb and ring fingers.

Om Kroum Kanisṭikaa Bhyam Namaha

Repeat the same movement as explained above, this time with your thumb and little fingers.

Om Kraha Karatalakara Prushṭa Bhyam Namaha

Meet your right and left hands such that the right one should be on the left, and massage each other.

Iti Karanayasaha
Om Kraam Hridayaaya Namaha

Touch the heart chakra with your right hand.

Om Kreem Shirasey  Swaha

Touch the top of your head with your right hand.

Om Kroom Shikhayai Vashat

Touch the back of your head with your hand and make a round about and clap.

Om Kraim Kavachaya Hum

Touch your ears with two hands crossed.

Om Kroum Netra Trayaa Yaushat

Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.

Om Kraha Astraya Phat

Touch in between your chest with your hand and clap.

Iti Hridayanyasaha

Dhyana Slokam:

Om Dhyayet Kalim Mahamaayam
                    Trinetraam Bahurupinim
                    Chaturbhujam Lala Jeehvaam
                    Purnachandra Nibhaananaam
                    Nilothpala Dala Prakhyaam
                    Shatru Sanga Vidaarinim
                    Naramundam Tadaa Khadgam
                    Kamalam Varadam Tadha
                    Bibraaneem Rakta Vadanam
                    Dhamstralim Ghorarupinim
                    Attaattahaasa Niratam Devim
                    Munda Malaa Vibhushitam
                    Iti Dhyatvaa Mahadevi Thathastu
                    Hridyam Pateth ।।
Om Kalikaa Ghora Rupaadya
                    Sarva Kaama Phalaprada ।
                    Sarvadeva Sthutaa Devi
                    Shatru Nasham Karotumey ।।
Hreem Hreem Swaropnee Shreshtaa
                    Treeshu Lokeshu Durlabhaa ।
                    Tava Snehaan Mayakhyaatam
                    Nadeyam Yasya Kasya Chit ।।
Atha Dhyanam Pravakshyaami
                    Nishaa Maya Paratmike ।
                    Yasya Vignyana Maatrena
                    Jivanmukto Bhavishyati ।।
Naga Yagnyopaveetashcha
                    Chandraartha Krita Shekaraam ।
                    Jatajutancha Sanchitya
                    Mahakala Samipagaam ।।
Yevam Nyasaa Dayah Sarvey
                    Ye Parkurvanti Maanavaaha ।
                    Praapnuvanti Cha The Moksham
                    Satyam Satyam Paraananey ।।
Yantram Shrunu Param Devyaaha
                    Sarvaardha Siddhi Daayakam ।
                    Gopyam Gopyataram Gopyam
                    Gopyam Gopyataram Mahat ।।
Trikonam Panchakam Chashtaa
                    Kamalam Bhuu Puraanvitam ।
                    Munda Paktimcha Jwaalancha
                    Kaliyantram Susiddhidam ।।
Mantramtu Purva Kadhitam
                    Dharayasva Sadaa Priye ।
                    Devyaa Dakshina Kaalyaasthu
                    Nama Maalam Nishaa Mayaa ।।
Kali Dakshina Kaliicha
                    Krishna Roopa Paratmika ।
                    Mundamaala Visalakshi
                    Srishti Samhara Kaarika ।।
Sthirupaa Maha Maaya
                    Yoganidra Bhagaatmikaa ।
                    Bhagasarpih Panarathaa
                    Bhagodhyota Bhagamgajaa ।।
Aadhyaa Sada Navaa Ghora
                    Maha Tejaaha Karaalikaa ।
                    Pretavaaha Siddhi Lakshmi Hi
                    Aniruddhaa Saraswathi ।।
Yetani Naama Maalyani
                    Ye Patanthi Diney Diney ।
                    Teshaam Daasasya Daasoham
                    Satyam Satyam Maheswari ।।
Kalaam Kaalaharam Deviim
                    Kamkaala Bheeja Roopineem ।
                    Kala Roopaam Kaalatitam
                    Kalikaam Dakshinaam Bhaje ।।
Kundagola Priyaam Devimm
                    Syambhu Kusume Rataam ।
                    Ratipriyaam Mahaa Roudreem
                    Kalikam Prana Maamyaham ।।
Dootii Priyaam Mahaa Duuteem
                    Dootii Yogeswareem Paraam ।
                    Dootiitiyogodbhava Rataam
                    Dootiiroopaam Namaamyaham ।।
Kreem Mantrena Jalam Japtvaa
                        Saptadha Sechanenatu ।
                        Sarvey Rogaa Vinasyanti
                        Natraa Kaarya Vichaarana ।।
                    
                    Kreem Hoom Hreem Mantra Jaapena
                        Chaakshatam Saptabihi Priye ।
                        Mahabhaya Vinaasascha
                        Jaayate Naatra Samshayaha ।।
                    
                    Akarshaneycha Kreem Kreem Kreem
                        Japtvaakshatan Pratikshitipeyth ।
                        Sahasra Yojanasthaa Cha
                        Sheegramaa Gachhati Priye ।।
                    
Hridayam Parameshaaani
                    Sarva Papa Haram Param ।
                    Ashwamedhadi Yagnyanam
                    Koti Koti Gunam Gunottaram ।।
Kanyadaanaadi Danaanaam
                    Koti Koti Gunam Phalam ।
                    Dootii Yagaadi Yagaanaam
                    Kotikoti Phalam Smritam ।।
Gangaadi Sarva Teerthaanaam
                    Phalam Koti Gunam Smritam ।
                    Yekadaa Paata Maatrena
                    Satyam Satyam Mayoditam ।।
Kaamaari Sweshta Roopena
                    Poojaam Kritvaa Vidhanataha ।
                    Pateth Stotram Maheshaani
                    Jeevan Muktaha Sa Uchyate ।।
Mahadukhe Maharoge
                    Maha Sankate Diney ।
                    Mahabhaye Mahaghore
                    Pateth Stotram Mahottamam ।।
Satyam Satyam Punah Satyam
                    Gopayeth Matru Jaaravathu
Ithi KALI HRIDAYA Patanam Samaptham

Om!!! Kreem!

Sri Kali Mahavidya Anushtanam