shodashi-bala-tripura-sundari-hridayam

Sri Shodashi
(Bala Tripura Sundari)
Mahavidya-Hridayam

English / हिन्दी

अथ संकल्पः :

ॐ श्री दश महाविद्या देवताभ्यो नमः
ऐं क्लीं सौः
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं
          तांत्रिक सुज्ञाना सिद्ध्यर्थं 
          श्री बाला त्रिपुरसुन्दरी (षोडशी) महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
          अष्टैश्वर्य प्राप्त्यर्थं 
          सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
          कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं 
          सर्व पीडा निवरनार्थं 
          परमानंद प्राप्ति सिद्ध्यर्थं 
          श्री बाला त्रिपुरसुन्दरी (षोडशी) हृदय स्तोत्रम् करिष्ये 
        

(जलं स्पृशतु)

अथ बाला त्रिपुरसुन्दरी (षोडशी) हृदय स्तोत्र पठनं

अस्य श्री बालादेव्या 
                हृदय महा मंत्रस्य 
                सदाशिवः ऋषिः ।
                अनुष्टुप् छंदः 
                बाला त्रिपुरसुन्दरी देवता 
                मम बाला त्रिपुरसुन्दरी 
                देवता प्रीत्यर्थे पाठे विनियोगः ।।

ध्यानं

प्रधम त्रिपुरां विद्यां 
                    त्रिनेत्रीं जगदंबिकां
                    स्रिदेवीं भुवनेश्वरीं
                    ऐंकारीं भैरवीं शिवां 
                    श्री बाला सुन्दरीं भजे ।।

हृदय पठनं

वन्देदेवीं शिवां बालां
                    भास्वन्मण्डल मध्यगां ।
                    चंचत् चंद्राननां 
                    तत्पचामीकर समप्रभां ।।
नृत्यत् खंजन नेत्रस्य 
                    लोचनात्यंत वल्लभां । 
                    मध्यभागे लसत्कांचि
                    मणिमुक्त विनिर्मितां ।।
 पदविन्यस्त हंसालीं
                    शुकनासा विरजितां ।
                    करिशुंडोरुयुगलां
                    मत्तकोकिल निः स्वनाम ।।
पुस्तकं जपमालां च
                    वरदाभय पाणिनीं ।
                    कुमारी वेश शोभाढ्यां 
                    कुमारी वृन्द मण्डितां ।।
एविद्रुमाधर शोभाढ्यां
                    विद्रुमालिन खालिकां । 
                    क्वणत कांचीं कलानाथ 
                    समान रुचिराननाम् ।।
 मृणालबाहु लतिकां 
                    नानारत्न विराजिताम् ।
                    करपद्म समानाभां
                    पादपद्म विराजिताम् ।।
चारुचांपेय वसनां
                    देवदेव नमस्कृताम् ।
                    चन्दनेन्दु विलिप्तांगीं 
                    रोमराजी विचित्रिताम्  ।।
तिलपुष्प समानाभां 
                    नानारत्न समन्विताम् ।
                    गजगण्ड नितंबाभां 
                    रंभाजंघा विराजिताम्  ।।
ऐंकार रूप ऐंकार
                    निलया ऐंपदप्रिया । 
                    ऐंकाररूपिणी चैव 
                    ऐंकार बीजसर्वस्वा  ।।
ऐंकार कमलासीना
                    ऐंकार गुणरुपिणी ।
                    ऐंकार ब्रह्मसदना 
                    ऐंकार फ्रकटेश्वरी  ।।
हरविष्णु महेन्द्राद्यैहि 
                    पुज्यस्री पाद पंकजाम् । 
                    कल्याणीं कमलां कालीं 
                    कुंचिकां कमलेश्वरीम् ।।
 पावनीं परमां शक्तिं 
                    पवित्रां पावनीं शिवाम् ।
                    भवानीं भवपाशघ्नीं 
                    भीतिहां भुवनेश्वरीम् ।।
 भवानीं भवशक्तिं च 
                    भेरुंडाम् मुण्डमालिनीम् । 
                    जलंधरगिर्युत् संगां 
                    पूर्णगिर्यनुरागिणीम् ।।
  कमरूपां च कामाख्यां
                    देवी कोटकृतालयाम् ।
                    ओंकार पीठनिलयां
                    महामायां महेश्वरीम्  ।।
 विश्वेश्वरीं च मधुरां
                    नानारूपा कृतापुरीम्  
                    ऐं क्लीं सौः त्रयक्षरं बालां 
                    तत् विलोमां कुमारिकाम्   ।।
हौः ऐं  हंसः नमो देवी 
                    त्रिपुरां जीवभैरवीम् ।
                    नारदो यस्य देवर्षिः 
                    महाशांति फलप्रदाम् ।।
                    
वाग्भवं कामराजं तु 
                    तर्तीयं वह्निवल्लभाम् ।
                    अयुतं प्रजपेत् नित्यं 
                    आगामी कालो वंच्यते ।।
                    
नवयोन्यात्मकं चक्रं 
                    पूजयेत् शस्त्रवर्त्मना ।
                    प्रजपेत् द्व्यक्षरीं बालां 
                    सर्वसिद्धीश्वरो भवेत्  ।।
                    

फलशृति

यंयं चिन्तयते कामं
                    तं तं प्राप्नोति सर्वशः ।
                    इदं तु हृदयं देवि
                    तवाग्रे कथितं मया ।।
मम भाग्यं च सर्वस्वं 
                    ब्रह्मादीनां च दुर्लभं  ।
                    गोपनीयं त्वया भद्रे 
                    स्वयोनिरिव पार्वति  ।।
तस्मात् सर्व प्रयत्नेन 
                    ज्ञात्वा देवि जपेत् मनुम्  ।
                    सर्वसिद्धि मवाप्नोति 
                    सर्वदा सुखवान् भवेत्  ।।

इति जालशंबर महातंत्रे
श्री बाला त्रिपुरसुन्दरी (षोडशी)
हृदय स्तोत्र पठनं संपूर्णं

ऐं ऐं ऐं

Atha Sankalpaha :

Om Sri Dasa Mahavidya Devatabhyo Namaha
Aim Kleem Souh
Om Ayim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha Om
Atmasakshatkara Praptyardham,
            Tantrika Sugnana Sidhyardham,
            Sri Kali Mahadevi Sheegra Kataksha Sidhyardham,
            Ashtaishwarya Praptyardham,
            Sarvaabhishta Prapti Sidhyardham,
            Kashta Nashta Dukha Bhaya Shatru Vinashanardham,
            Sarvapeeda Nivaranardham,
            Paramananda Prapti Sidhyardham,
            Sri Shodashi (Bala Tripura Sundari) Hridaya Stotram Karishye

Take some water in a glass and touch the water.

Atha Sri Shodashi (Bala Tripura Sundari)Hridaya Patanam

Om Asyasri Baladevyaa
				Hridaya Maha Mantrasya
				Sadashivaha Rishihi 
				Anushtup Chandaha
				Bala Tripura Sundari Devata 
				Mama Balatripurasundari devata preetyarthe Paathe Viniyogaha  ।।

Dhyanam:

Pradhama Tripuraam Vidyaam
					Trinetrim Jagadambikam
					Sridevim Bhuvaneswarim
					Aimkaarim Bhairavim Shivam
					Sri Bala Sundarim Bhaje ।।

Hridaya Patanam

Vandedevim Shivaam Balaam
					Bhaasvanmandala Madhyagaam ।
                    Chanchat Chandraananaam
					Tatpachaameekara Samaprabhaam ।।
Nrityat Khanjana Netrasya
					Lochanaatyanta Vallabhaam ।
					Madhyabhage lasatkaanchi
					Manimukta Vinirmitaam ।।
Padavinyasta Hamsaleem
					Shukanaasaa Viraajitaam । 
					Karishundoruyugalaam
					Mattakokila Nih Swanaam ।।
Pustakam Japamaalaam Cha
					Varadaabhaya Panineem ।
					Kumari Vesha Shobhaaḍhyaam
					Kumari Vrinda Manditaam ।।
 Vidrumaadhara Shobhaaḍhyaam
					Vidrumaalina Khaalikaam ।
					Kvanat Kaanchim Kalaanaatha
					Samaana Ruchiraananaam ।।
Mrunaaḷabaahu Latikaam
					Nanaaratna Virajitaam ।
					Karapadma Samaanaabhaam
					Paada Padma Viraajitaam ।।
Chaaruchaampeya Vasanaam
					Devadeva Namaskritaam ।
					Chandanendu Viliptangeem
					Roma Raaji Vichitritaam ।।
Tilapushpa Samaanaabhaam
					Naanaaratna Samanvitaam ।
					Gajaganḍa Nitambaabhaam
					Rambhajanghaa Viraajitaam ।।
Aimkara roopa Aimkara
					Nilayaa Aim Padapriya ।
					Aimkararoopini Chaiva
					Aimkara Beejasarvasvaa ।।
Aimkara Kamalaaseenaa
					Aimkara Gunaroopini
					Aimkara Brahmasadanaa
					Aimkara Prakateshwari ।।
Haravishnu Mahendraadyaihi
					Pujyasri Paadapankajaam
					Kalyaneem Kamalaam Kaaleem
					Kunchikaam Kamaleshwareem ।।
 Pavanim Paramaam Shaktim
					Pavitraam Pavanim Shivaam ।
					Bhavanim Bhavapashagneem
					Bheetihaam Bhuvaneswarim ।।
Bhavanim Bhavashaktim Cha
					Bherunḍaam Munḍamaalinim ।
					Jalandharagiryut Sangaam
					Poornagiryanu Raaginim ।।
Kamaroopaam Cha Kamakhyam
					Devi Kotakritalayaam ।
					Omkara Peeṭhanilayaam
					Mahamayaam Maheswarim ।।
Visweswarim Cha Madhuraam
					Naanaaroopa Kritapurim ।
					Aim Kleem Souh Tryaksharaam Balaam
					Tat Vilomaam Kumarikaam ।।
Houh Aim Hamsaha Namo Devi 
					Tripuraaam Jeevabhairavim ।
					Narado Yasya Devarshihi
					Mahashanti Phalapradaam ।।
                    
                    Vaagbhavam Kamarajam Tu
					Tarteeyam Vahnivallabhaam ।
					Ayutam Prajapet Nityam
					Aagami Kaalo Vanchyate ।।
                    
                    Navayonyaatmakam Chakram
					Pujayet Shastra Vartmana ।
					Prajapet Dvyakshareem Balaam
					Sarvasiddhishwaro Bhavet ।।
                    

Phalashruti

Yam Yam Chintayate Kamam
					Tam Tam Prapnoti Sarvashaha ।
					Idam Tu Hridayam Devi
					Tavaagre Kathitam Maya ।।
Mama Bhaagyam Cha Sarvasvam
					Brahmaadeenam Cha Durlabham ।
					Gopaneeyam Twayaa Bhadre
					Swayoniriva Parvati ।।
Tasmaat Sarva Prayatnena
					Gnatvaa Devi Japetmanum ।
					Sarvasiddhi Mavapnoti
					Sarvadaa Sukhavaan Bhavet ।।

Iti Jaalashambara Mahatantre
Sri Shodashi (Bala Tripura Sundari)
Hridaya Stotra Paṭhanam Sampoornam

Aim Aim Aim

Sri Shodashi(Bala Tripura Sundari)
Mahavidya Anushtanam